सामग्री पर जाएँ

वर्णहीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णहीन¦ mfn. (-नः-ना-नं) Outcaste. E. वर्ण and हीन void of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णहीन/ वर्ण--हीन mfn. deprived of caste , out-caste W.

"https://sa.wiktionary.org/w/index.php?title=वर्णहीन&oldid=240467" इत्यस्माद् प्रतिप्राप्तम्