वर्णाश्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णाश्रम¦ n. (-मं) The class and state of a person. E. वर्ण and आश्रम order.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णाश्रम/ वर्णा n. caste and order , class and stage of life(See. आश्रम) S3ak.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--social polity; फलकम्:F1: M. 2. २३; वा. ६१. ९७.फलकम्:/F truth, charity and self- control are equal to तीर्थस् for homekeepers; फलकम्:F2: Br. II. १४. ४१-2. M. २२. ८०.फलकम्:/F ययाति speaks of four वर्णस् born of one body and their respective duties of whom the ब्राह्मण is superior; फलकम्:F3: Ib. ३०. २०.फलकम्:/F lost in a period of anar- chy; फलकम्:F4: Ib. ४७. २५७.फलकम्:/F in the शाकद्वीप; फलकम्:F5: Ib. १२२. ३८.फलकम्:/F said by Manu; फलकम्:F6: Ib. १२३. २३; १४२. ४२.फलकम्:/F restrictions get loosened in द्वापर; फलकम्:F7: Ib. १४२. ५३; १४३. 4; १४४. 6 and २६.फलकम्:/F disappearance of, in Kali; फलकम्:F8: Ib. १४४. ९६; २१५. ६३; २७३. ३२ and ४६. Vi. VI. 1. १०, ३२-3.फलकम्:/F (see वर्ण dharma). In त्रेता Ks2atriyas followed the ब्राह्मणस्, the वैश्यस् the क्षत्रियस् and the शूद्रस् the वैश्यस्; there was thus peace everywhere and everything bore fruit; फलकम्:F9: वा. ३०. २९४; ४९. ११७; ५७. ५२.फलकम्:/F leads to enjoyment in heaven; फलकम्:F१०: Ib. ५९. २२ and ३६; ९९. ४२५; १०१. 6. १३७ and १७४; १०२, ७० and ९६; १०४. २१.फलकम्:/F no such system in कृतयुग. फलकम्:F११: Br. II. 7. ५५.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=वर्णाश्रम&oldid=436840" इत्यस्माद् प्रतिप्राप्तम्