वर्णिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णिका, स्त्री, (वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्या इति । वर्ण + ठन् + टाप् ।) कठिनी । यथा, -- “लेखन्यां कर्णिकापि स्यात् कठिन्यामपि वर्णिका ॥” इति हारावली । २६९ ॥ मसिः । इति त्रिकाण्डशेषः ॥ काञ्चनस्य उत्- कर्षः । यथा, -- “वर्णकाश्चारणेऽस्त्री तु चन्दने च विलेपने । द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य च ॥” इति मेदिनी । वे, १५२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णिका¦ स्त्री वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्याः ठन्।

१ लेखन्याम्

२ कठिन्यां हारा॰

३ मस्यां त्रिका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णिका [varṇikā], [वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्याः ठन्]

The mask or dress of an actor.

A colour, paint.

Ink.

A pen, pencil.

Chalk. -Comp. -परिग्रहः the assumption of a character or mask; ततः प्रकरणनायकस्य मालती- वल्लभस्य माधवस्य वर्णिकापरिग्रहः कथम् Māl.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णिका f. a mask , dress of an actor etc. (687461 -परिग्रहm. the assumption of a mask or part) Ma1lati1m.

वर्णिका f. See. under वर्णक.

"https://sa.wiktionary.org/w/index.php?title=वर्णिका&oldid=504139" इत्यस्माद् प्रतिप्राप्तम्