वर्णित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णितः, त्रि, (वर्ण + क्त ।) स्तुतियुक्तः । तत्- पर्य्यायः । ईलितः २ शस्तः ३ पणायितः ४ पनायितः ५ प्रणुतः ६ पणितः ६ पनितः ८ गीर्णः ९ अभिष्टुतः १० ईडितः ११ स्तुतः १२ । इत्यमरः । ३ । २ । ११० ॥ नुतः १३ । इति जटाधरः ॥ (विस्तारितः । यथा, महाभारते । १ । २ । २०९ । “चतुर्थमेतद्बिपुलं वैराटं पर्व्व वर्णितम् ॥” कथितः । यथा, कथासरित्सागरे । १९ । ३६ । “स्वभर्त्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णित वि।

स्तुतम्

समानार्थक:ईलित,शस्त,पणायित,पनायित,प्रणुत,पणित,पनित,गीर्ण,वर्णित,अभिष्टुत,ईडित,स्तुत

3।1।110।1।2

अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि। भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णित¦ त्रि॰ वर्ण--क्त।

१ स्तुते अमरः

२ कृतवर्णने

३ रूपा-न्तरमापादिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णित¦ mfn. (-तः-ता-तं)
1. Praised, eulogised, extolled.
2. Described, ex plained.
3. Painted. E. वर्ण् to praise, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णित [varṇita], p. p. [वर्ण्-क्त]

Painted.

Described, represented.

Extolled, praised.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णित mfn. painted , delineated , described , explained MBh. Ka1v. etc.

वर्णित mfn. praised , eulogized , extolled W.

वर्णित mfn. spread MBh.

"https://sa.wiktionary.org/w/index.php?title=वर्णित&oldid=240568" इत्यस्माद् प्रतिप्राप्तम्