वर्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तक पुं।

पक्षिजातिविशेषः

समानार्थक:हारीत,मद्गु,कारण्डव,प्लव,तित्तिरि,कुक्कुभ,लाव,जीवञ्जीव,कोरक,कोयष्टिक,टिट्टिभक,वर्तक,वर्तिक

2।5।35।2।3

तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः। कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वर्तक पुं।

अश्वखुरम्

समानार्थक:वर्तक

3।3।11।1।1

जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः। व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥

पदार्थ-विभागः : अवयवः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तक [vartaka], a. [वृत्-ण्वुल्]

Living, being, existing.

Devoted to; अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् Rām.2.98. 1.

कः A quail; कौशिकं तु ततो हृत्वा नरो जायति वर्तकः Mb.13.111.14.

A horse's hoof; कर्तयन्त इवाश्वीयवर्तकै- र्व्योममण्डलम् Śiva B.13.6. -कम् A sort of brass or bell-metal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तक mfn. who or what abides or exists , abiding , existing , living W.

वर्तक mfn. ( ifc. )given up or devoted or attached to(See. गुरु-व्) R.

वर्तक m. a quail Car.

वर्तक m. a horse's hoof. L.

वर्तक n. a sort of brass or steel L. [ cf. Gk. ? , ?.]

वर्तक etc. See. p. 925 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=वर्तक&oldid=504141" इत्यस्माद् प्रतिप्राप्तम्