वर्तका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तका [vartakā] की [kī], की A kind of quail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तका f. a quail L.

वर्तका f. (See. also s.v. ) id. RV. MBh. Sus3r. (here of a different kind fr. the m.)

"https://sa.wiktionary.org/w/index.php?title=वर्तका&oldid=240669" इत्यस्माद् प्रतिप्राप्तम्