वर्तन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तन नपुं।

जीवनोपायः

समानार्थक:आजीव,जीविका,वार्ता,वृत्ति,वर्तन,जीवन

2।9।1।2।5

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

 : परचित्तानुवर्त्तनम्, कर्षणम्, तण्डुलादियाचितः, वाणिज्यम्, ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका

पदार्थ-विभागः : वृत्तिः

वर्तन वि।

वर्तनशीलः

समानार्थक:वर्तिष्णु,वर्तन

3।1।29।2।5

उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः। भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तन [vartana], a. [वृत्-ल्यु ल्युट् वा]

Abiding, living, staying, being &c.

Stationary. -नः A dwarf.

नी A road, way.

Living, life.

Pounding, grinding.

Sending off, despatching.

नम् Living, being.

Staying, abiding, residing.

Action, movement, mode or manner of living; स्मरसि च तदुपान्तेष्वावयो- र्वर्तनानि U.1.26; (the word may here mean 'abode or residence', also).

Living on, subsisting (at the end of comp.).

Livelihood, maintenance, subsistence; तैरेवास्य कलेः कलेवरपुषोव दैनंदिनं वर्तनम् Bv.1.13.

Turning round, revolving.

Rolling on, moving about.

Appointing.

A means of subsistence, profession, occupation.

Conduct, behaviour, proceeding.

Wages, salary, hire.

Commerce, traffic.

A globe, ball.

Application of; colouring; निहितमलक्तवर्तनाभिताम्रम् Ki.1.42.

An oftentold word.

Decoction. -Comp. -विनियोगः salary, wages.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तन mfn. (also fr. Caus. ) abiding , staying etc. (= वर्तिष्णु) L.

वर्तन mfn. setting in motion , quickening , causing to live or be (also applied to विष्णु) Hariv. BhP.

वर्तन m. a dwarf. L.

वर्तन n. the act of turning or rolling or rolling on or moving forward or about (trans. and intrans.) Nir. Ka1tyS3r. BhP. Car. etc. (also f( आ). Harav. )

वर्तन n. twisting (a rope) L.

वर्तन n. staying , abiding in( loc. ) Uttarar.

वर्तन n. living on( instr. ) , livelihood , subsistence , occupation , earnings , wages Ka1v. Ra1jat. Katha1s. Hit.

वर्तन n. commerce , intercourse with( सह) Ka1m.

वर्तन n. proceeding , conduct , behaviour Sa1h.

वर्तन n. ( ifc. )application of. Kir.

वर्तन n. a distaff or spindle L.

वर्तन n. a globe or ball L.

वर्तन n. an often told word L.

वर्तन n. a place where a horse rolls L.

वर्तन n. decoction L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तन न.
(वृत् + ल्युट्) (हविराधानशकट का) आगे जाना, प्राक्-सञ्चरण, का.श्रौ.सू. 8.4.2 (प्राङ् नयनम्, स.वृ.)।

"https://sa.wiktionary.org/w/index.php?title=वर्तन&oldid=480119" इत्यस्माद् प्रतिप्राप्तम्