वर्तमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तमान [vartamāna], a. [वृत्-शानच्]

Being, existing.

Living, being alive, contemporary; प्रथितयशसां भासकविसौमिल्लकवि- मिश्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदो बहुमानः M.1.

Turning or moving round, revolving.

Dwelling in. -नः The present tense (in gram.); वर्तमानसामीप्ये वर्तमानवद्वा P.111.3.131.

नम् Presence.

The present time. -Comp. -आक्षेपः not agreeing with the present.

कालः the present tense.

the present time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तमान mfn. turning , moving , existing , living , abiding etc.

वर्तमान mfn. present Ka1tyS3r.

वर्तमान n. presence , the present time Ka1v. BhP.

वर्तमान n. (in gram.) the present tense.

"https://sa.wiktionary.org/w/index.php?title=वर्तमान&oldid=240714" इत्यस्माद् प्रतिप्राप्तम्