वर्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ति स्त्री।

गात्रानुलेपयोग्यसुगन्धिद्रव्यम्

समानार्थक:गात्रानुलेपनी,वर्ति,वर्णक,विलेपन

2।6।133।2।2

कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः। गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तिः [vartiḥ] र्ती [rtī], र्ती f. [वृत्-इन् वा ङीप् Uṇ.4.13,135]

Anything wrapped round, a pad, roll.

An unguent, ointment, eye-salve, collyrium or any cosmetic (in the form of a ball or pill); सा पुनर्मम प्रथमदर्शनात्प्रभृत्यमृतवर्तिरिव चक्षुषोरानन्दमुत्पादयन्ती Māl.1; इयगमृतवर्तिर्नयनयोः U.1.38; कर्पूरवर्तिरिव लोचनतापहन्त्री Bv.3.16; Vb.1.

The wick of a lamp; उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते । मलीमस- मुखी वर्तिः प्रदीपशिखया यथा ॥ Māl.1.4; a lamp.

The projecting threads or unwoven ends (of a cloth). the fringe.

A magical lamp.

The protuberance round a vessel.

A surgical instrument (such as a bougie).

A streak, line.

Swelling in the throat.

A swelling formed by internal rupture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ति or

वर्ति in comp. for वर्तिन्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ति स्त्री.
चक्राकार चिह्न, का.श्रौ.सू. 16.3.3० (उखा के चारों अोर निर्मित)।

"https://sa.wiktionary.org/w/index.php?title=वर्ति&oldid=504144" इत्यस्माद् प्रतिप्राप्तम्