वर्तिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तिका [vartikā], [वृतेः तिकन् Uṇ.3.146]

A paint-brush; तदुपनय चित्रफलकं चित्रवर्तिकाश्च Māl.1; अङ्गुलीक्षरणसन्नवर्तिकः R.19.19.

The wick of a lamp, a torch; तिलस्नेहसिक्त- यष्ट्यग्रग्रथितवर्तिका Dk.2.7.

Colour, paint.

A quail; एकपक्षाक्षिचरणा वर्तिका घोरदर्शना Mb.3.18.42; श्येनावपात- चकिता वनवर्तिकेव Māl.8.8.

A stick (यष्टि); पलाशवर्तिका- मेकां वहतः संहतान् पथि (अपश्यत्) Mb.1.31.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तिका f. (fr. 1. वर्ति; See. under वर्तक)a stalk MBh.

वर्तिका f. the wick of a lamp Ka1lP. (See. योग-व्)

वर्तिका f. a paint-brush S3ak. (See. चित्र-व्)

वर्तिका f. colour , paint ib. (prob. w.r. for वर्णिका)

वर्तिका f. Odina Pinnata L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vartikā, a ‘quail,’ is mentioned in the Rigveda[१] as having been saved by the Aśvins from a wolf's jaws. It is also included in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurvedas.[२]

  1. i. 112, 18;
    116, 4;
    117, 16;
    118, 8;
    x. 39, 13.
  2. Taittirīya Saṃhitā, v. 5, 11, 1;
    Vājasaneyi Saṃhitā, xxiv. 20, 30;
    Maitrāyaṇī Saṃhitā, iii. 14, 1.

    As to the form of the word, cf. Vārttika on Pāṇini, vii. 3, 45 where it is said to be ‘northern,’ as opposed to the eastern Vartakā. Cf. also Weber, Indische Studien, 5, 45, n.;
    Zimmer, Altindisches Leben, 90
"https://sa.wiktionary.org/w/index.php?title=वर्तिका&oldid=474511" इत्यस्माद् प्रतिप्राप्तम्