सामग्री पर जाएँ

वर्तिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तिस् [vartis], n. Ved.

Circuit, orbit.

A way, path.

Abode, residence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तिस् n. circuit , orbit RV.

वर्तिस् n. lodging , abode ib. (= मार्गMahi1dh. ; = गृहSa1y. )

"https://sa.wiktionary.org/w/index.php?title=वर्तिस्&oldid=240803" इत्यस्माद् प्रतिप्राप्तम्