वर्ती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ती [vartī] र्ति [rti] रः [rḥ], (र्ति) रः A kind of quail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ती/ वर् f. anything rolled or wrapped round , a pad , a kind of bandage bound round a wound Sus3r.

वर्ती/ वर् f. any cosmetic prepared from various substances (used as a remedy in the form of a paste or pill) ib.

वर्ती/ वर् f. ointment , unguent , collyrium Uttarar. Katha1s.

वर्ती/ वर् f. a suppository ib.

वर्ती/ वर् f. the wick of a lamp MBh. VarBr2S. Katha1s.

वर्ती/ वर् f. a magical wick Pan5cat.

वर्ती/ वर् f. a limp L.

वर्ती/ वर् f. the projecting threads or unwoven ends of woven cloth , a kind of fringe L.

वर्ती/ वर् f. a projecting rim or protuberance round a vessel Ka1tyS3r.

वर्ती/ वर् f. a swelling or poly. pus in the throat Sus3r.

वर्ती/ वर् f. a swelling or protuberance formed by internal rupture ib. (See. मूत्र-व्)

वर्ती/ वर् f. a surgical instrument , bougie L.

वर्ती/ वर् f. a streak , line(See. धूम-व्).

वर्ती = वर्ति1 See.

"https://sa.wiktionary.org/w/index.php?title=वर्ती&oldid=240806" इत्यस्माद् प्रतिप्राप्तम्