वर्त्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्मन् नपुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।1।2

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वर्त्मन् नपुं।

नेत्रच्छदः

समानार्थक:वर्त्मन्

3।3।121।2।2

पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि। तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्मन्¦ न॰ वृत--मनिन्।

१ पथि अमरः

२ आचारे
“आमनोर्वर्त्मनः” रघुः।

३ नेत्रच्छदे च मेदि॰। अक्षिशब्दे

४५ पृ॰दृश्यम्। वर्त्मलक्षणं तद्गतरोगभेदाश्च सुश्रुते उक्ता यथा(
“द्व्यङ्गुलं सर्वतः सार्द्धं भिषग्नयनबुद्वुदम्। सुवृत्तगोस्तनाकारं सर्वभूतगुणोद्भवम्। पलं भुवोऽग्नितोरक्तं वातात्कृष्णं सितं जलात्। आकाशादश्रुमार्गाश्चजायन्ते नेत्रबुद्वुदे। दृष्टिञ्चात्र तथा वक्ष्ये यथाब्रूया-द्विशारदः। नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते। कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः। मण्ड-लानि च सन्धींश्च पटलानि च लोचने। यथाक्रमं-विजानीयात् पञ्चषट् च षडेव च। पक्ष्मवर्त्मश्वेतकृष्ण॰दृष्टीनां मण्डलानि तु। अनुपूर्वन्तु ते मध्याश्चत्वारो-ऽन्त्या यथोत्तरम्। पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतो-ऽपरः। शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः। ततःकनीनकगतः षष्ठश्चापाङ्गगः स्मृतः। द्वे वर्त्मपटलेविद्याच्चत्वार्य्यन्यानि चाक्षिणि। जायन्ते तिमिरं येषुव्याधिः परमदारूणः। ”
“पृथग्दोषाः समस्ताश्च यदा वर्त्मव्यपाश्रयाः। सिराव्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य-मांसं रक्तञ्च तदः वर्त्मव्यपाश्रयान्। विकाराञ्जनय-न्त्याशु नामतस्तान्निबोधत। उत्सङ्गिन्यथ कुम्भीकापोथक्यो वर्त्मशर्करा। तथार्शोवर्त्मशुष्कार्शस्तथैवा-ञ्जननामिका। बहलं वर्व्य यच्चापि व्याधिर्वर्त्माव-बन्धकः। क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च। प्रक्लिक्षमपरिक्लिन्नं वर्त्मवातहतन्तु यत्। अर्वुदं निमि-पश्चापि शोणितार्शश्च यत्स्मृतम्। लगणो विषनामा च॰[Page4855-a+ 38] वक्ष्मकोपस्तथैव च। एकविंशतिरित्येते विकारा वर्त्म-संश्रयाः। नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे। पिडकाभ्यन्तरमुखी वाह्याधोवर्त्मसंश्रया। विज्ञेयोत्-सङ्गिनी

१ नाम तद्रुपपिडकान्विता। कुम्भीकवीम-प्रतिमाः पिडकाः पक्ष्मवर्त्मनोः। आध्मायन्ते तु भिन्नाया कुम्भीकपिडका

२ स्तु ताः। कण्डूस्रावान्वितां गुर्व्योरक्तसर्षपसन्निभाः। पिडकाश्च रुजावत्यः पोथक्य

३ इतिसंज्ञिताः। पिडकामिः सुसूक्ष्माभिर्घनाभिरभिसंवृता। पिडका या खरा स्थूला सा ज्ञेया वर्त्मशकेरा

४ । सूक्ष्माः खराश्च वर्त्मस्थास्तदर्{??}वर्त्म

५ कीर्त्त्यते। दीर्घो-ऽङ्कुरः खरः स्तब्धा दारुणो वर्त्मसम्भवः। व्याविरेषसमाख्यातः शुष्कार्श

६ इति संज्ञितः। दाहतोदवतीताम्रा पिडका वर्त्मसम्भवा। मृद्वी मन्दरुजा सूक्ष्माज्ञेया साऽञ्जननामिका

७ । वर्त्मोपचीयते यस्य पिडकाभिःसमन्ततः। सवर्णाभिः समाभिश्च विद्याद्वहलवर्त्म

८ तत्। कण्डूमताल्पतोदेन वर्त्मशोफेन यो नरः। स समंछादयेदक्षि भवेद्बन्धः

९ स वर्त्मनः। मृद्वल्पवेदनं ताम्रंतद्वर्त्म सममेव च। अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म

१० तदादिशेत्। क्लिष्टं पुनः पित्तयुक्तं विदहेच्छोणितं यदा। तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमम्

११ । यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्। दाहकण्डूपरिक्लेदि श्या-ववर्त्मेति

१२ तन्मतम्। अरुजं बाह्यतः शूनमन्तःक्लिन्नंस्रवत्यपि। कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म

१३ तदुच्यते। यस्य धौतानि धौतानि सम्बन्ध्यन्ते पुनः पुनः। वत्मा-न्यपरिपक्वानि विद्यादक्लिन्नवर्त्म

१४ तत्। विमुक्तसन्धिनिश्चेष्टं वर्त्म यन्न निमील्यते। एतद्वातहतं

१५ विद्यात्सरुजं यदि वाऽरुजम्। वर्त्मान्तरस्थं विषमं ग्रन्थिभूत-मवेदनम्। विज्ञेयमर्बुदं

१६ पुंसां सरक्तमवलम्बितम्। निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः। चालयेदतिवर्त्मानि निमेषः

१७ स गदो मतः। छिन्नाश्छिन्नाविवर्द्धन्ते वर्त्मस्था मृदवोऽङ्कुराः। दाहकण्डूरुजो-पेतास्तेऽर्शःशोणितसम्भवाः

१८ । अपाकः कठिनः स्थूलोग्रन्थिर्वर्त्मभवोऽरुजः। सकण्डूः पिच्छिलः कोलप्रमाणोलगण

१९ स्तु सः। शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छद्रैसमन्वितम्। विषमन्तर्जल इव विषवर्त्मेति

२० तन्मतम्। पक्ष्माशयगता दोषास्तीक्ष्णाग्राणि खराणि च। निर्वर्त्तयान्त पक्ष्माणि तैर्जुष्टञ्चाक्षि दूयते। उत्पाटितैःपुनः शान्तिः पक्ष्मभिश्चोपजायते। वातातपानलद्वेषीं[Page4855-b+ 38] पक्ष्मकोपः

२१ स उच्यते। ” तच्चिकित्सा तत्र दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्मन्¦ n. (-र्त्म)
1. A road.
2. Custom, usage.
3. Mode, manner, fashion.
4. An edge, a border.
5. An eyelid. E. वृत् to be, मनिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्मन् [vartman], n. [वृत्-मनिन्]

A way, road, path, passage, track; वर्त्म भानोस्त्यजाशु Me.41; पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना 'by land'; आकाशवर्त्मना 'through the air'.

(Fig.) A way, course, an established or prescribed usage, the usual manner or course of conduct; मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः Bg.3.23; रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः R.1.17 (where the literal sense is also intended); अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते Ku.4.2 'after the manner of a moth'.

Room, scope for action; न वर्त्म कस्मैचिदपि प्रदीयताम् Ki.14.14.

An eye-lid; अस्मिन् सर्पिर्वोदकं वा सिञ्चन्ति वर्त्मनी एव गच्छति Ch. Up.4.15.1.

An edge, a border. -Comp. -आयसः fatigue of the journey; वर्त्मायासविनिर्मुक्तं वसन्तं सुस्थिरासने Brav. P. ब्रह्मखण्ड 1.4. -कर्मन् n. 'roadwork', engineering.

पातः deviation from the road.

coming into the way.-पातनम् waylaying. -बन्धः, -बन्धकः an affection of the eye-lids. -रोगः a disease of the eyelids. -शर्करा hard excrescences on the eyelids.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्मन् n. the track or rut of a wheel , path , road , way , course( lit. and fig. ) RV. etc. ( instr. or loc. ifc. = by way of. along , through , by)

वर्त्मन् n. an edge , border , rim Sus3r.

वर्त्मन् n. an eyelid (as encircling the eye) AV. ChUp. Sus3r.

वर्त्मन् n. basis , foundation , Rpra1t. (See. द्यूत-व्).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्मन् न.
(वृत् + मन्) (कृ = बनाना के साथ) एक मार्ग ( एक मार्ग बनाते हुए पश्चिम की तरफ काष्ठीय तलवार (स्फ्य) से वेदि को चिकना बनाना, मा.श्रौ.सू. 1.2.4.22।

"https://sa.wiktionary.org/w/index.php?title=वर्त्मन्&oldid=480121" इत्यस्माद् प्रतिप्राप्तम्