वर्धिष्णु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्धिष्णु वि।

वर्धनशीलः

समानार्थक:वर्धिष्णु,वर्धन

3।1।28।2।4

लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके। शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्धिष्णु [vardhiṣṇu], a. Growing, increasing, thriving; निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम् Bk.5.1; प्रतिपच्चन्द्रलेखेव वर्धिष्णुर्विश्व- वन्दिता ... शिवस्य ... मुद्रा (Śivāji's royal seal).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्धिष्णु mfn. increasing , growing S3is3.

वर्धिष्णु mfn. enlarging , expanding W.

"https://sa.wiktionary.org/w/index.php?title=वर्धिष्णु&oldid=241175" इत्यस्माद् प्रतिप्राप्तम्