वर्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध्¦ r. 10th cl. (वर्धयति-ते)
1. To cut or pierce, to divide.
2. To fill; also वर्द्ध् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध् [vardh], 1 U. (वर्धयति-ते also वर्धापयत)

To cut, divide, shear.

To fill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध् cl.10 P. वर्धयति(also वर्धापयति; See. below) , to cut , divide , shear , cut off Dha1tup. xxxii , 111 ; to fill ib. (in this sense rather Caus. of वृध्).

"https://sa.wiktionary.org/w/index.php?title=वर्ध्&oldid=241178" इत्यस्माद् प्रतिप्राप्तम्