वर्पस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्पः, [स्] क्ली, (वृणीते संपृक्तं भवतीति । वृ + “वृङ्शीङ्भ्यां स्वरूपाङ्गयोः पुट् च ।” उणा० ४ । २०० । इति असुन् पुडागमश्च ।) रूपम इत्युणादिकोषः ॥ (यथा, ऋग्वेदे । १ । १४० । ५ । “आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ॥” स्तोत्रम् । यथा, तत्रैव । १ । ३९ । १ । “कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कंह धूतयः ॥” “कस्य यजमानस्य क्रत्वा क्रतुना सङ्गच्छध्व इति शेषः । तथा कस्य यजमानस्य वर्पसः स्तोत्रेण सङ्गच्छद्धे ॥” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्पस्¦ न॰ वृ--असुन् पुक्। रूपे निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्पस्¦ n. (-र्पः) Form, figure. E. वृ to choose, aff. असुन्, पुक् augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्पस् n. (prob. connected with रूप)a pretended or assumed form , phantom RV.

वर्पस् n. any form or shape , figure , image , aspect ib.

वर्पस् n. artifice , device , design ib.

"https://sa.wiktionary.org/w/index.php?title=वर्पस्&oldid=241226" इत्यस्माद् प्रतिप्राप्तम्