वर्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षणम्, क्ली, (वृष् + ल्युट् ।) वृष्टिः । इति शब्द- रत्नावली ॥ (यथा, मार्कण्डेयपुराणे । १०४ । २१ । “तमेव मुञ्चतः सर्व्वं रसं वै वर्षणाय यत् । रूपमाप्यायकं भास्वंस्तस्मै मेघाय ते नमः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षण¦ n. (-णं)
1. Raining, rain.
2. Sprinkling.
3. Bestowing. E. वृष् to sprinkle, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षणम् [varṣaṇam], [वृष्-ल्युट्]

Raining, rain.

Sprinking, showering down (fig. also); द्रव्यवर्षणम् 'showering or bestowing wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षण mf( ई)n. (mostly ifc. )raining (with अस्त्रम्, a missile causing rain) Hariv. R. BhP. Inscr.

वर्षण n. raining , causing to rain , pouring out , shedding out gifts upon( comp. ) Hariv. VarBr2S. Pan5cat. etc.

वर्षण n. sprinkling MW.

वर्षण See. p.926etc.

"https://sa.wiktionary.org/w/index.php?title=वर्षण&oldid=504154" इत्यस्माद् प्रतिप्राप्तम्