वर्षधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षधर¦ m. (-रः)
1. An eunuch or attendant on the women's apartments.
2. A cloud. E. वर्ष rain and धर what holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षधर/ वर्ष--धर m. " rain-holder " , a cloud L.

वर्षधर/ वर्ष--धर m. a mountain bounding a वर्षS3atr.

वर्षधर/ वर्ष--धर m. the ruler of a वर्षBhP.

वर्षधर/ वर्ष--धर m. " withholding generative fluid " , a eunuch , attendant on the women's apartments Ka1v. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=वर्षधर&oldid=504156" इत्यस्माद् प्रतिप्राप्तम्