वर्षिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षिक, त्रि, वर्षासम्बन्धि । वर्षसम्बन्धि । वर्षाशब्दात् वर्षशब्दाच्च परेण ष्णिकप्रत्ययेन निष्पन्नम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षिक¦ mfn. (-कः-की-कं)
1. Raining, rainy, relating or belonging to the rains.
2. Shedding, showering, pouring down. n. (-कं) Aloe-wood or Agallochum. E. वर्ष and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षिक [varṣika], a. Raining, showering. -कम् Aloe-wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षिक mfn. raining , rainy , relating or belonging to the rains W.

वर्षिक mfn. shedding , showering , pouring down ib.

वर्षिक mfn. ( ifc. )= वर्ष, a year( e.g. द्वादश-व्, 12 years old) A1s3vS3r.

वर्षिक n. Agallochum MW.

"https://sa.wiktionary.org/w/index.php?title=वर्षिक&oldid=241852" इत्यस्माद् प्रतिप्राप्तम्