सामग्री पर जाएँ

वर्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षिन्¦ mfn. (-र्षी-र्षिणी-र्षि)
1. Raining.
2. Sprinkling. E. वृष् to sprinkle, घिनुण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षिन् mfn. raining , discharging like rain , pouring out , showering down , distributing (anything good or evil ; mostly ifc. ) S3a1n3khGr2. etc. (688026 षि-ताf. )

वर्षिन् mfn. shedding profuse tears Ka1v.

वर्षिन् mfn. ( ifc. )attended with a rain of(See. सा-श्म-व्)

वर्षिन् mfn. ( ifc. )having (so many) years( e.g. षष्टि-व्, 60 years old) MBh.

"https://sa.wiktionary.org/w/index.php?title=वर्षिन्&oldid=241870" इत्यस्माद् प्रतिप्राप्तम्