वर्ष्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ष्मन् नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।70।2।5

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वर्ष्मन् नपुं।

प्रमाणः

समानार्थक:वर्ष्मन्

3।3।123।2।2

प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः। क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ष्मन्¦ n. (-र्ष्म)
1. The body.
2. Measure.
3. Height, elevation.
4. A handsome form.
5. A stone. E. वृष् to sprinkle, aff. मनिन्; also with a final vowel वर्ष्म |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ष्मन् [varṣman], n. [वृष्-मनिन् Uṇ.4.164]

Body, form; पृथु- वर्ष्मभिरश्मभिः Śiva B.23.64.

A measure, height; वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे Śi.12.64; गज- वर्ष्म किरातेभ्यः शशंसुर्देवदारवः R.4.76.

A handsome or lovely form.

Surface (as of a mountain); शकुनि- शबलनीडानोकहस्निग्धवर्ष्मा Māl.9.5. -Comp. -आभ a. resembling the form (of anything). -वीर्यम् vigour of body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ष्मन् m. height , top RV. AV.

वर्ष्मन् m. the vertex RV.

वर्ष्मन् n. ( वरिह्मन्)height , top , surface , uttermost part RV. VS. TS. etc.

वर्ष्मन् n. height , greatness , extent MBh. Hariv. etc.

वर्ष्मन् n. measure W.

वर्ष्मन् n. body MBh. Hariv. Ya1jn5. etc.

वर्ष्मन् n. a handsome form or auspicious appearance L.

वर्ष्मन् mfn. holding rain W.

"https://sa.wiktionary.org/w/index.php?title=वर्ष्मन्&oldid=504162" इत्यस्माद् प्रतिप्राप्तम्