वर्ह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ह, क वधे । दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-वधे सक०-दीप्तौ अक०-सेट् ।) रेफोपधः । क, वर्हयति । इति दुर्गादासः ॥

वर्ह, ङ श्रैष्ठ्ये । इति कविकल्पद्रुमः ॥ (स्वा०- आत्म०-अक०-सेट् ।) ङ, वर्हते धनी श्रेष्ठः स्यादित्यर्थः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ह¦ बधे सक॰ दीप्तौ अक॰ चु॰ उभ॰ सेट्। वर्हयति--ते अववर्हत् त।

वर्ह¦ उत्कर्षे भ्वा॰ आ॰ सक॰ सेट्। वर्हते अवर्हिष्ट।

वर्ह¦{??}॰ वर्ह--अच्। मयूरपिच्छे अमरः अस्य पुंस्त्वमपि
“कं हरेदेष वर्हः” विक्रमो॰ प्रयोगात्।

२ ग्रन्थिपर्णे वृक्षेभरतः।

३ पत्रे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ह¦ n. (-र्हं)
1. A peacock's tail.
2. A leaf.
3. A sort of perfume, com- monly Grant'hiparn4a.
4. Train, retinue. E. वृह् to increase, aff. अच्; or वर्ह् or बर्ह् to cover, aff. अच्; in the latter case it is written बर्ह |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ह वर्हिष्ठ, वर्हिस्See. बर्हetc.

"https://sa.wiktionary.org/w/index.php?title=वर्ह&oldid=241961" इत्यस्माद् प्रतिप्राप्तम्