वल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल, मि ङ संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) मि, वलयति वाल- यति । ङ, वलते धनं लोकः संवृणोतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल¦ संवरणे भ्वा॰ आत्म॰ सक॰ सेट्। वलते अवलिष्ट। ववलतुः वा घटा॰।

वल¦ न॰ वल्यतेऽनेन वल--क। सैन्ये रायमु॰ बलशब्दार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल¦ n. (-लं) An army, forces. E. वल् to surround, aff. कः see बल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल [vala], See बल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल m. " enclosure " , a cave , cavern RV. AV. Br.

वल m. a cloud Naigh. i , 10

वल m. a beam or pole Ka1tyS3r. Sch.

वल m. N. of a demon (brother of वृत्र, and conquered by इन्द्र; in later language called बलSee. )

वल = वलि(See. शत-वल).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VALA (BALA) : An asura. It is stated in Padma Purāṇa, Bhūmikhaṇḍa, how Indra killed this asura.

One day Vala went to the sea for his evening worship. Devendra saw the asura, shining with the radiance of celibacy and the divine rod and deer-hide, praying on the sea-shore. Instantly Indra cut him into two with his weapon, the thunderbolt. Vala fell down motionless. Mention is made about this asura in Ṛgveda, Maṇḍala 1, Anuvāka 4. (For further details see under Bala).


_______________________________
*3rd word in right half of page 822 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वल&oldid=504163" इत्यस्माद् प्रतिप्राप्तम्