वलि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलि¦ पु॰ वल--इन्। उपहारद्रव्ये ओष्ठ्यादित्वमित्यन्ये।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलि¦ f. (-लिः or ली)
1. A line or streak made with fragrant unguents on the person.
2. Natural line or folds of skin, a wrinkle m. (-लिः) Offerings to the spirits of air. E. वल् to surround, aff. इन्: see बलि |
वलि(ली)क¦ mn. (-कः-कं) The edge of a thatch. E. वल् to surround, Una4di aff. इकक् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलिः [valiḥ] ली [lī], ली f. (Also written बलिः-ली)
A fold or wrinkle (on the skin); वलिभिर्मुखमाक्रान्तम्.
A fold of skin on the upper part of the belly (especially of females regarded as a mark of beauty); मध्येन सा वेदि- विलग्नमध्या वलित्रयं चारु वभार बाला Ku.1.39.
The ridge of a thatched roof.
A line made on the body with fragrant unguents.
A handle of the Chāmara; रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः Me.37.
Sulphur.-Comp. -पलितम् Wrinkles and grey hair; गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः Ms.6.2. -भृत् a. curled, having curls (as hair); कुसुमोत्खचितान् वलीभृतश्चलयन् भृङ्गरुचस्तवालकान् R.8.53. -मुखः, -वदनः a monkey; (वक्त्रम्) उन्नम्य चुम्बति वलीवदनः प्रियायाः Māl.9.31. -मुखम् the sixth change which takes place in warm milk when mixed with butter-milk (तक).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वलि mf. (See. बलिand वली)(once m.) a fold of the skin , wrinkle MBh. Ka1v. etc. (See. त्रि-व्)
वलि mf. a line or stroke made with fragrant unguents on the person L.
वलि mf. the edge of a roof. VP.
वलि mf. sulphur L.
वलि mf. a partic. musical instrument L.