सामग्री पर जाएँ

वल्कल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्कल पुं-नपुं।

वृक्षत्वक्

समानार्थक:त्वच्,वल्क,वल्कल,शल्क

2।4।12।2।6

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : वृक्षकोमलत्वक्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्कल¦ न॰ वल--कलन् कस्य नेत्त्वम्।

१ त्वचे (दारचिति)वृक्षे राजनि॰

२ त्वचि (छाल) पुंन॰ अमरः।

३ शिला-वलकायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्कल¦ mn. (-लः-लं)
1. The bark of a tree.
2. A garment made of bark.
3. A garment in general. E. वल् to surround, कलन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्कलः [valkalḥ] लम् [lam], लम् [वल्-कलच् कस्य नेत्वम् Uṇ.4.5]

The bark of a tree.

A garment made of bark, bark-garment; इयमाधिकमनोज्ञा वल्कलेनापि तन्वी Ś.1.2,19. R. 12.8; Ku.5.8; हैमवल्कलाः 6.6 'wearing golden bark-dresses'; (cf. चीरपरिग्रहाः in Ku.6.93). -Comp. -संवीतa. clad in bark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्कल mn. ( ifc. f( आ). )the bark of a tree , a garment made of bark (worn by ascetics etc. ) Ya1jn5. MBh. etc.

वल्कल m. = वल्क-रोध्रL.

वल्कल m. N. of a दैत्यBhP. (prob. w.r. for बल्वल)

वल्कल m. pl. N. of a school of the बह्व्-ऋचs(See. बाष्कल) DivyA7v.

वल्कल n. the bark of Cassia L.

वल्कल etc. See. col. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BALVALA (VALKALA) : An asura. This asura had been tormenting the hermits of the forest of Naimiśa. This asura was killed by Balabhadrarāma.(** In the original of Bhāgavata this name is given as Balvala. But in the Malayalam translation the name used is “Valkala”.**) For detailed story see para 6 of the word Balabhadra- rāma.


_______________________________
*8th word in right half of page 106 (+offset) in original book.

VALKALA : See under Balvala.


_______________________________
*11th word in right half of page 822 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वल्कल&oldid=436871" इत्यस्माद् प्रतिप्राप्तम्