वल्ग्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्ग्¦ r. 1st cl. (वल्गति)
1. To go or move.
2. To go by leaps, to jump.
3. To be pleased or delighted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्ग् [valg], 1 U. (वल्गति-ते, वल्गित)

To go, move, shake; वल्गतः शत्रुमभितः Bhāg.1.44.1; वल्गद्गरीयःस्तनकम्प्रकञ्चुकम् Śi.12.2.

To leap, bounce, bound, go by leaps, gallop (fig. also); वल्गु वल्गन्ति सूक्तयः Pt.1.62.

To dance, prance; द्वारे हेमविभूषणाश्च तुरगा वल्गन्ति यद् दर्पिताः Bh.3.148;2.125; Śi.18.53.

To be pleased; Bk. 13.28.

To eat; निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे Śi.14.29.

To swagger, vaunt; विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत् पामराः Bv.1.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्ग् cl.1 P. ( Dha1tup. v , 35 ) वल्गति(m. c. also तेpf. ववैगMBh. ; aor. अवल्गीत्Gr. ; fut. वल्गिता, गिष्यतिib. ) , to spring , bound , leap , dance (also of inanimate objects) VS. etc. ; to sound Pan5cat. i , 71 ( v.l. ); ( A1. )to take food , eat , S3is3. xiv , 29 ( ववागिरेv.l. ववलिहिरे).

"https://sa.wiktionary.org/w/index.php?title=वल्ग्&oldid=242482" इत्यस्माद् प्रतिप्राप्तम्