वल्लभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभः, पुं, (वल्ल संवरणे + “रासिवल्लिभ्याञ्च ।” उणा० ३ । १२५ । इति अभच् ।) दयितः । अध्यक्षः । सल्लक्षणतुरङ्गमः । इति मेदिनी । भे, १८ ॥ (जह्रुवंशीयवलाकाश्वस्य पुत्त्रः । स च कुशि- कस्य पिता । यथा, महाभारते । १३ । ४ । ५ । “वल्लभस्तस्य तनयः साक्षाद्धर्म्म इवापरः । कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥”)

वल्लभः, त्रि, (वल्ल + अभच् ।) प्रियः । (यथा, कामन्दकीयनीतिसारे । ५ । १९ । “पुत्त्रेभ्यश्च नमस्कुर्य्यात् वल्लभेभ्यश्च भूपतेः ॥”) अध्यक्षः । इत्यमरः ॥ अध्यक्षोऽत्र गवाध्यक्षः । इति स्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभ वि।

प्रियम्

समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर

3।1।53।2।5

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्.।

पदार्थ-विभागः : , द्रव्यम्

वल्लभ वि।

अधिकारी

समानार्थक:अध्यक्ष,अधिकृत,वल्लभ

3।3।137।2।2

क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्. सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः॥

स्वामी : राजा

 : एकग्रामाधिकारी, बहुग्रामाधिकृतः, अन्तःपुरस्य_रक्षाधिकारी, सम्मार्जनादिकारी, ग्रामाधिपः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभ¦ पु॰ वल्ल--अभच्।

१ दयिते

२ अध्यक्षे अमरः।

३ उत्त-माश्वे च मेदि॰।

४ दयितायां स्त्री हमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभ¦ mfn. (-भः-भा-भं)
1. Beloved, desired, dear.
2. Supreme, superin- tending. m. (-भः)
1. A lover, a husband, a friend.
2. A horse with good marks.
3. A superintendent, an overseer.
4. The chief herdsman. f. (-भा) A mistress, a wife. E. वल्ल् to cover, अभच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभ [vallabha], a. [वल्ल-अभच् Uṇ.3.124]

Beloved, desired, dear.

Supreme. -भः A lover; husband; (खेदः) त्वयि विलसति तुल्यं वल्लभालोकनेन Māl.3.8; Śi.11.33.

A favourite; करोति निर्विकल्पं यः स भवेद्राजवल्लभः Pt.1.53.

A superintendent, an overseer.

A chief herdsman.

A good horse (one with auspicious marks); मन्दुरा- परिभ्रष्टवल्लभतुरङ्गमपर्याकुलीकृत ... Ve.2.19/2. -भा A beloved female, mistress, wife; बहुवल्लभा राजानः श्रूयन्ते Ś.3; Mu. 3.9. -Comp. -आचार्यः N. of the celebrated founder of a Vaisnava sect. -गणिः N. of a lexicographer. -जनः a mistress. -पालः a groom; स्तोकेन नाक्रमत वल्लभपालमुच्चैः Śi.5.56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभ mf( आ)n. ( Un2. iii , 125 ) beloved above all , desired , dear to( gen. loc. , or comp. ) MBh. Ka1v. etc.

वल्लभ mf( आ)n. dearer than( abl. ) Pan5cat. iv , 28

वल्लभ mf( आ)n. supreme , superintending L.

वल्लभ mf( आ)n. a favourite , friend , lover , husband Ka1v. Katha1s. etc.

वल्लभ mf( आ)n. a cowherd L. (prob. w.r. for बल्लव)

वल्लभ mf( आ)n. a horse ( esp. one with good marks or a favourite horse) L.

वल्लभ mf( आ)n. a kind of Agallochum Gal.

वल्लभ mf( आ)n. N. of a son of बलाका-श्वMBh.

वल्लभ mf( आ)n. of the founder of a वैष्णवsect(= वल्लभा-चार्यSee. )

वल्लभ mf( आ)n. of a grammarian and various other writers and teachers (also with गणकand न्याया-चार्य) Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VALLABHA I : The husband of Hemaprabhā, an un- chaste woman. (See under Hemaprabhā).


_______________________________
*12th word in right half of page 822 (+offset) in original book.

VALLABHA II : Son of Balākāśva. He was a righteous King. Vallabha had a son named Kuśika. (M.B. Anuśāsana Parva, Chapter 4, Stanza 5).


_______________________________
*13th word in right half of page 822 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वल्लभ&oldid=504168" इत्यस्माद् प्रतिप्राप्तम्