वल्लरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लरी स्त्री, (वल्ल + क्विप् । वल्लं संवरणं ऋच्छतीति । ऋ + अच इः । कृदि- कारादिति वा ङीष् ।) मञ्जरी । इत्यमर- भरतौ ॥ (लता । यथा, कुमारे । ४ । ३१ । “अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥”) चित्रमूलम् । मेथिका । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, -- “मेथिका मिथिनिर्मेथिर्दीपनी बहुपुत्त्रिका । बोधिनी बहुबीजा च जातिगन्धफला तथा ॥ वल्लरी चैव कामन्था मिश्रपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पित्तजिद्वायुनुद्द्विधा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे मागे ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लरी f. a creeper , any climbing or creeping plant (also fig. applied to curled hair) Ka1v. VarBr2S. etc.

वल्लरी f. a branching foot-stalk , compound pedicle L.

वल्लरी f. Trigonella Foenum Graecum Bhpr.

वल्लरी f. a kind of metre Col.

वल्लरी f. (only री)a partic. musical instrument DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=वल्लरी&oldid=242698" इत्यस्माद् प्रतिप्राप्तम्