वल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्ली, स्त्री, (वल्लि + ङीष् ।) लता । इत्यमरः ॥ सा च भूमिप्रसारा वर्षमात्रस्थायिनी कुष्मा- ण्डाद्या । (यथा च । “विदारीसारिवारजनीगुडुच्योऽजशृङ्गीचेतिवल्ली- संज्ञः ॥” इति सुश्रुते सूत्रस्थाने ३८ अध्यायः ॥ यथा च, रामायणे । २ । ८० । ६ । “लतावल्लीश्च गुल्मांश्च स्थानूनश्मन एव च । जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् ॥”) अजमोदा । इति मेदिनी । ले, ३८ ॥ कैवर्त्तिका । चव्यम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्ली स्त्री।

लता

समानार्थक:वल्ली,व्रतति,लता

2।4।9।1।3

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि॥

 : शाखादिभिर्विस्तृतवल्ली, वृक्षमूलादग्रपर्यन्तं_गता_लता, देवतालः, मल्लिका, वृक्षरुहा, गुडूची, पाटा, कटुरोहिणी, मर्कटी, मञ्जिष्टा, धन्वयासः, सिंहिपुच्छी, पिप्पली, चव्यम्, काकचिञ्चा, शतावरी, दारुहरिद्रा, वचा, श्वेतमूलवचा, विष्णुक्रान्ता, द्राक्षा, कृष्णभूकूश्माण्डः, शुक्लभूकूश्माण्डः, शारिवा, काकमुद्गा, घोषवल्ली, पीतघोषवल्ली, पटोलिका, नागवल्ली, तुवरिका, अग्निशिखा, वृद्धदारकः, ब्रम्ही, स्वर्णक्षीरी, माषपर्णी, तुण्डिकेरी, अम्ललोणिका, अम्लवेतसः, कारवेल्लः, पटोलः, कूष्माण्डकः, कर्कटी, इक्ष्वाकुः, तुम्बी, इन्द्रवारुणी, ज्योत्स्निका, घोषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्ली [vallī], f. A creeping plant, winding plant, creeper. -Comp. -कर्णः a particular deformity of the ear, also वल्लूरकः. -गडः a kind of fish (भोला, बालिकडा). -जम् pepper. -पदम् a kind of cloth. -वृक्षः the Śāla tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्ली f. (or वल्लिSee. )a creeper , creeping plant (often fig. applied to arms , eyebrows , lightning etc. ) Mn. MBh. etc.

वल्ली f. a class of medicinal plants(= विदारी, सारिवा, रजनी, and गुडुची) Sus3r.

वल्ली f. N. of various other plants ( esp. = अज-मोदा, कैवर्तिका, and चव्य) L.

वल्ली f. (only ई)N. of the sections of partic. उपनिषद्s( e.g. of the कठ)

वल्ली f. = फल-वल्ली(See. ) A1ryabh. Sch.

"https://sa.wiktionary.org/w/index.php?title=वल्ली&oldid=242768" इत्यस्माद् प्रतिप्राप्तम्