सामग्री पर जाएँ

वशंवद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशंवदः त्रि, (वशं तवाहं वश इति वाक्यं वद- तीति । वश + वद् + “प्रियवशे वदः खच् ।” ३ । २ । ३८ । इति खच् । “अरुर्द्विषदन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् ।) वशं वदति यः । आयत्तकरवाक्यवक्ता । इति मुग्धबोध- व्याकरणम् ॥ (वशीभूतः । यथा, राजतरङ्गि- ण्याम् । ४ । ३९५ । “स जहार दुराचारो भूभृत् लोभवशंवदः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशंवद¦ त्रि॰ वशं वशकरं मधुरं, वशोऽहनिति वा वदतिवद--खच् मुम् च

१ प्रियवाक्यवादिनि

२ मधुरवादिनि(तवाहं वशः) इति

२ वादिनि च।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशंवद [vaśaṃvada], a. Obedient to the will of, compliant, submissive, subject, under the influence of (lit. and fig.). कोपस्य किं नु करभोरु वशंवदा$भूः Bv.3.9;2.136,157; N.1.33; सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिंवासम् Gīt.11; अभि- सारयते कान्तं या मन्मथवशंवदा S. D; कम्रामिच्छुर्वशंवदाम् Bk.4.2.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशंवद/ वश--ं-वद mfn. (mostly ifc. )submissive to the will of another , obedient , compliant , devoted or addicted to , actuated or transported or overcome with( स्वेच्छा-व्, dependent on one's own will) Ka1v. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=वशंवद&oldid=242888" इत्यस्माद् प्रतिप्राप्तम्