वशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिन्¦ त्रि॰ वशोऽस्त्यस्य इनि।

१ जितेन्द्रिये

२ स्वाधीने स्वतन्त्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिन्¦ mfn. (-शी-शिनी-शि)
1. Subdued, subjugated, in subjection.
2. Powerful. m. (-शी) A sage with subdued passions. f. (-शिनी)
1. The S4hami4 tree, (Mimosa Sama, Rox.)
2. A parasite plant. E. वश, इनि and ङीप् affixes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिन् [vaśin], a. (-नी f.) [वशः अस्त्यस्य इनि]

Powerful.

Being under control, subdued, subject, submissive.

One who has subdued his passions (used like a noun also); प्रस्थापयामास वशी वसिष्ठः R.2.7; 8.9;19. 1; Ś.5.28. -m. Ved.

A ruler, lord.

A sage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वशिन् mfn. having will or power , having authority , a ruler , lord (" over " gen. ) RV. AV. Br. etc.

वशिन् mfn. compliant , obedient VS. TS. Vet.

वशिन् mfn. master of one's self having the mastery of one's passions MBh. Ka1v. etc.

वशिन् mfn. void , empty (properly " at disposal ") Ka1tyS3r.

वशिन् m. a rulerSee. above

वशिन् m. a sage with subdued passions W.

वशिन् m. N. of a son of कृतिBhP.

वशिन् m. a parasite plant L.

वशिन् m. Prosopis Spicigera or Mimosa Suma L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृति; with him the मिथिला line came to an end. भा. IX. १३. २६-27.

"https://sa.wiktionary.org/w/index.php?title=वशिन्&oldid=436884" इत्यस्माद् प्रतिप्राप्तम्