वश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश्¦ r. 2nd cl. (वष्टि)
1. To desire, to will, to wish.
2. To shine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश् [vaś], 2 P. (वष्टि, उशित)

To wish, desire, long for; निःस्वो वष्टि शतं शती दशशतम् Śānti 2.6; अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः Ku.3.15; Ś.7.26; वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः Sk.

To favour.

To shine (कान्तौ).

To aver, maintain, declare for; यत् सात्वताः पुरुषरूपमुशन्ति सत्त्वम् Bhāg.12.8.46;1.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वश् cl.2 P. ( Dha1tup. xxiv , 71 ) वष्टि, (1. pl. उश्मसि, or श्मसिRV. ; 3. pl. उशन्तिib. ; p. उशत्, उशानand उशमानib. ; cl.1. वशतिand cl.3. विवष्टि[also ववष्टि] , 2. sg. ववक्षिib. ; pf. वावशुः, शे; p. शानib. ; उवाश, ऊशुःGr. ; aor. अवाशीत्ib. ; 2. sg. वशीह्MBh. Prec. उश्यात्Gr. ; fut. वशिता, शिष्यतिib. ) , to will , command ( p. उशमान, " having at command ") RV. AV. ; to desire , wish , long for , be fond of , like (also with inf. ) RV. etc. etc. ( p. उशत्and उशान, " willing , glad , eager , zealous , obedient " ; the former with superl. उशत्-तम, also = charming , lovely BhP. [accord. to Sch. also = शुद्ध, देदीप्यमान, and स्व्-अर्चित]); to aver , maintain , affirm , declare for (two acc. ) MaitrUp. VarBr2S. BhP. : Caus. वाशयति( aor. अवीवशत्) , to cause to desire etc. ; to get in one's power , subject Cat. : Desid. विवशिषतिGr. Intens. वावश्यते, वावशीति, or वावष्टिib. ; p. वावशान, " willing , eager " RV. [ cf. Gk. ? , for ? , " willing. "]

"https://sa.wiktionary.org/w/index.php?title=वश्&oldid=243117" इत्यस्माद् प्रतिप्राप्तम्