सामग्री पर जाएँ

वषट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट्, व्य, देवोद्देश्यकहविस्त्यागमन्त्रः । इत्य- मरः ॥ स्वाहा श्रौषट् वौषट् वषट् स्वधा एते पञ्चशब्दा देवहविर्द्दाने वह्निमुखहुतौ वर्त्तन्ते । देवाय हविषो दानं देवहविर्द्दानं तत्र देवा इन्द्रादयः । अत्र पितरो देवता इति स्मृतेस्ते- ऽपि देवाः हविर्द्दान इत्यनेन एते मन्त्रा इति सूचितम् । इति भरतः ॥ (यथा, ऋग्वेदे । १० । ११५ । ९ । “इति त्वाग्ने वृष्टिहोत्रस्य पुत्त्रा उपस्तुतास ऋषयोऽवोचन् । तांश्च पाहि गृणतश्च सूरीन् वषड् वषडित्यूर्ध्वासो अनक्षन् नमो नम इत्यूर्द्धासो अनक्षन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट् अव्य।

देवहविर्दानम्

समानार्थक:स्वाहा,श्रौषट्,वौषट्,वषट्,स्वधा

3।4।8।1।4

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट्¦ अव्य॰ वह--डषटि। देवोद्दे{??}ख्यागे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट्¦ Ind. An exclamation used on making an oblation to a deity with fire, (used with a dat.) E. वह् to bear or convey, aff. डषट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट् [vaṣaṭ], ind. An exclamation used on making an oblation to a deity, (with dat. of the deity); इन्द्राय वषट्, पूष्णे वषट् &c. -Comp. -कर्तृ m. the priest who makes the oblation with the exclamation वषट्. -कारः the formula or exclamation वषट्. -कृत offered in fire (with वषट्); प्राज्यमाज्यमसकृद्वषट्कृतम् Śi.14.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट् ind. ( accord. to some fr. 1. वह्; See. 2. वट्and वौषट्)an exclamation uttered by the होतृpriest at the end of the sacrificial verse (on hearing which the अध्वर्युpriest casts the oblation offered to the deity into the fire ; it is joined with a dat. e.g. पूष्णे वषट्; with कृ, " to utter the exclamation वषट्") RV. VS. Br. S3rS. Mn. MBh. Pur.

"https://sa.wiktionary.org/w/index.php?title=वषट्&oldid=243161" इत्यस्माद् प्रतिप्राप्तम्