वसनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसनम्, क्ली, (वस्यते आच्छाद्यतेऽनेनेति । वस् + ल्युट् ।) वस्त्रम् । इत्यमरः ॥ (यथा, गीत- गोविन्दे । १ । १२ । “वहसि वपुषि विशदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् । केशवधृतहलधररूप ! जय जगदीश हरे ! ॥” वसनमिति । वस् + भावे ल्युट् ।) छादनम् । इति मेदिनी । ने, १२३ ॥ (वस + आघारे ल्युट् ।) निवासः । (यथा, महाभारते । ५ । ४३ । ६० । “मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः । स्वलक्षणन्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥”) स्त्रीकटीभूषणम् । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसनम् [vasanam], [वस्-आधारे ल्युट्]

Dwelling, residing, staying.

A house, residence.

Dressing, clothing, covering.

A garment, cloth, dress, clothes; वसने परिधूसरे वसाना Ś.7.21; उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणाम् Me.88,43.

An ornament worn (by women) round the loins, (probably for रसना).

Siege.

A leaf of the cinnamon tree. -ना (in comp.)

Clothed in.

Surrounded by; समुद्रवसने देवि पर्वतस्तनमण्डले.

Engrossed by. -Comp. -पर्यायः change of clothes.-सद्मन् a tent.

"https://sa.wiktionary.org/w/index.php?title=वसनम्&oldid=243264" इत्यस्माद् प्रतिप्राप्तम्