वसन्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्तः, पुं, (वसन्त्यत्र मदनोत्सवा इति । वस + “तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दि- भ्यश्च ।” उणा० ३ । १२८ । इति झच् ।) ऋतुविशेषः । स च चैत्रवैशाखमासद्बयात्मकः । यथा । मधुश्च माधवश्च वासन्तिकावृतुः । इति मलमासतत्त्वधृता श्रुतिः ॥ (फाल्गुनचैत्रात्मक- श्चेति केचित् । वसन्तः कुम्भमीनयोरितिप्रयोः- दर्शनात् ॥ * ॥) तत्पर्य्यायः ॥ पुष्पसमयः २ सुरभिः ३ । इत्यमरः ॥ मधुः ४ । इति शब्दरत्नावली ॥ माधवः ५ फल्गुः ६ । इति जटाधरः ॥ ऋतु- राजः ७ पुष्पमासः ८ पिकानन्दः ९ कान्तः १० कामसखः ११ ॥ तत्कालीनजलगुणाः । कषाय- त्वम् । मधुरत्वम् । रूक्षत्वञ्च । इति राज- निर्घण्टः ॥ (यथा, ऋतुसंहारे । ६ । २ । “द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियाः सकामाः पवनः सुगन्धिः । सुखाः प्रदोषा दिवसाश्च रम्या सर्व्वं प्रिये ! चारुतरं वसन्ते ॥” यथा च । “हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति । प्रायेण प्रशमं याति स्वयमेव समीरणः । शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ॥” इति पूर्ब्बखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥ “मुदितकोकिलकूजितकाननं मदनसूचककिंशुकशोभितम् । कुसुमसौरभरञ्जितभूधरं ॥ कलितमत्तमधुव्रतलालसम् ॥ भावं न कुरुते कामं कायोत्थमपि शङ्करः ॥” इति कालिकापुराणे ७ अध्यायः ॥ * ॥ वसन्ते वर्णनीयानि यथा, -- “सुरभौ दोला कोकिलमारुतसूर्य्यगतितरु- दलोद्भिदाः । जातीतरपुष्पचयाम्रमञ्जरीभ्रमरझङ्काराः ॥” इति कविकल्पलतायां प्रथमस्तवकः ॥ * ॥ अतिसारः । इति शब्दरत्नावली ॥ षड्रागान्त- र्गतद्वितीयरागः । यथा, -- “रागाः षडेव तु प्रोक्ता रागिण्यस्त्रिंशदेव तु । भैरवोऽथ वसन्तश्च नटनारायणस्तथा ॥” इत्यादि ॥ तस्य पञ्चरागिण्यो यथा, -- “आन्दोलिता च देशाख्या लोला प्रथममञ्जरी । मन्दारी चेति रागिण्यो वसन्तस्य सदानुगाः ॥” अस्य ध्यानं यथा, -- “शिखण्डिवर्होच्चयबद्धचूडः पुष्णन् पिकं चूतलताङ्कुरेण । भ्रमन् मुदा वाममनोज्ञमूर्त्ति- र्मतङ्गमत्तः स वसन्तरागः ॥” अस्य गानसमयो यथा, -- “श्रीपञ्चम्याः समारभ्य यावत् स्याच्छयनं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ॥” इति सङ्गीतदामोदरः ॥ कल्लिनाथमते अस्य षड्रागिण्यो यथा । आन्धुली १ गमकी २ पठमञ्जरी ३ गौडकरी ४ धामकली ५ देवशाखा ६ ॥ हनूमन्मते हिन्दोलरागपुत्त्रनामानोऽस्याष्टौ पुत्त्राः । किन्तु तेषां मध्ये विभासस्थाने हिन्दोल इति लिखि- तम् ॥ सोमेश्वरमते तस्य षड्रागिण्यो यथा । देशी १ देवगिरी २ वैराटी ३ टोडिका ४ ललिता ५ हिन्दोली ६ ॥ तन्मते अस्य रागस्य रागिणीसहितस्य वसन्तर्त्तुर्गानसमयः । इति सङ्गीतशास्त्रम् ॥ * ॥ तालविशेषः । यथा, -- “जयमङ्गलगन्धर्व्वमकरन्दत्रिभङ्गमाः । रतितालो वसन्तश्च जगज्झम्पोऽथ गारुणिः ॥” इत्यादि ॥ “वसन्तताले कर्त्तव्यो नगणो मगणस्तथा । जगजझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम् ॥” इति सङ्गीतदामोदरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्तः [vasantḥ], [वस्-झच् Uṇ.3.128]

The spring, vernal season (comprising the two months चैत्र and वैशाख); मधुमाधवौ वसन्तः Su&śr.; सर्वं प्रिये चारुतरं वसन्ते Ṛs.6.2; विहरति हरिरिह सरसवसन्ते Gīt.1.

Spring personified as a deity and regarded as a companion of Kāmadeva; सुहृदः पश्य वसन्त किं स्थितम् Ku.4.27.

Dysentery.

Smallpox.

(In dramas) A nickname for the Vidūṣaka or buffoon. -Comp. -अवतारः the advent or setting in of the spring; वसन्तावतारसमये$स्या उन्मादयितृकं रूपं प्रेक्ष्य Ś.1. -उत्सवः the vernal festival, spring-festivities, formerly held on the full-moon day of Chaitra, but now on the full-moon day of Phālguna, and identified with the Holi festival. -कालः the spring-tide, vernal season. -कुसुमः Cordia Latifolia (Mar. गोंधणी). -घोषिन्m. a cuckoo.

जा the Vāsantī or Mādhavī creeper.

the spring festival; see वसन्तोत्सव. -तिलकः, -कम् the ornament of the spring; फुल्लं वसन्ततिलकं तिलकं वनाल्याः Chand. M.5. (-कः -का -कम्) N. of a metre.

दूतः the cuckoo.

the month called Chaitra.

the musical mode हिन्दोल.

the mango tree.

दूती the trumpet-flower.

the female cuckoo.

Bignonia Suaveolens (Mar. पाटला). -द्रुः, द्रुमः the mango tree.-पञ्चमी the fifth day in the bright half of Māgha.-बन्धुः, -योधः, -सखः epithets of the god of love.

"https://sa.wiktionary.org/w/index.php?title=वसन्तः&oldid=504181" इत्यस्माद् प्रतिप्राप्तम्