वसन्ततिलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्ततिलकम्, क्ली, (वसन्तस्य तिलकमिव ।) पुष्पविशेषः । चतुर्दशाक्षरपादच्छन्दोविशेषः । यथा, -- “ज्ञेयं वसन्ततिलकं त भ जा ज गौ गः ॥ फुल्लं वसन्ततिलकं तिलकं वनाल्या लीलापरं पिककुलं कलमत्र रौति । वात्येष पुष्पसुरभिर्मलयाद्रिवातो यातो हरिः स मथुरां विधिना हताः स्मः ॥” इति छन्दोमञ्जरी ॥ * ॥ औषधविशेषः । यथा, -- “अक्षारलूदहनसैन्धवविश्वशक्र- चूर्णं करञ्जसहितं मथितेन पीतम् । नैवं प्ररोहति पुनर्गुदजः स्वहेतो- स्तस्मै वसन्ततिलकैरपि कल्पकल्पम् ॥” इति वृत्तरत्नावल्यां गुदजरोगचिकित्सा ॥ (अन्यविधमौषधम् । यथा, -- “हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयः पारदा- श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् । मुक्ताविद्रुमयो रसेन समता गोक्षुरवासेक्षुणा सर्व्वं वन्थकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा ॥ कस्तूरीघनसारमर्द्दितरसः पश्चात् सुसिद्धो भवेत् । कासश्वाससपित्तवातकफजित्पाण्डुक्षयादीन् हरेत् शूलादिग्रहणीं विषादिहरणो मेहांस्तथा विंशतिम् ॥ हृद्रोगादिहरो ज्वरादिशमनो वृष्यो वयोवर्द्धनः श्रेष्ठः पुष्टिकरो वसन्ततिलको मृत्युञ्जयेनोदितः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्ततिलक¦ न॰ ज्ञेयं वसन्ततिलकं तभजा जनौ गः” छन्दो॰ उक्ते चतुर्दशाक्षरपादके छन्दोभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्ततिलक/ वसन्त--तिलक n. the ornament of spring Chandom.

वसन्ततिलक/ वसन्त--तिलक n. the blossom of the तिलकVarBr2S.

वसन्ततिलक/ वसन्त--तिलक n. a partic. mixture L.

वसन्ततिलक/ वसन्त--तिलक f. a kind of metre (four times ?) Pin3g.

वसन्ततिलक/ वसन्त--तिलक m. N. of a man Katha1s.

"https://sa.wiktionary.org/w/index.php?title=वसन्ततिलक&oldid=243322" इत्यस्माद् प्रतिप्राप्तम्