वसन्तपञ्चमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्तपञ्चमी, स्त्री, (वसन्तस्य पञ्चमी ।) श्रीपञ्चमी । यथा, -- “मकरस्थे सहस्रांशौ शुक्लपक्षे यशस्विनि ! ।” इत्यारभ्य । “पञ्चम्याञ्च जगद्धात्रीं प्रातरेव नदीजलैः । स्नापयित्वा सलक्ष्मीकां कुम्भैर्मारकतैरपि ॥ वसन्तपञ्चमी नाम सर्व्वपापप्रमोचनी । वसन्तञ्च समभ्यर्च्च्य कन्दर्पं सरतिं प्रिये ! ॥ वसन्तरागश्रवणात् श्रियमाप्नोत्यभीप्सिताम् । श्रीपञ्चमीन्तु केचित्तां मुनयः प्रवदन्ति वै । वर्त्तयेदेकभक्तेन श्रियो न विच्युतिर्भवेत् ॥” इति मत्स्यसूक्ते ५५ पटलः ॥ अन्यच्च । “माघस्य शुक्लपञ्चम्यां महापूजां समाचरेत् । नवैः प्रवालैः कुसुमैरनुलेपैर्व्विशेषतः ॥ नीराजनोत्सवं कृत्वा भक्त्या संमान्य वैष्णवान् । वसन्तरागं जनयन् गीतनृत्यादि कारयेत् ॥” तदुक्तम् । “श्रीपञ्चमीं समारभ्य यावत् स्याच्छयनं हरेः । वसन्तरागः कर्त्तव्यो नान्यदा तु कदाचनेति ॥ कृत्वा वसन्तपञ्चम्यां श्रीकृष्णस्यार्च्चनोत्सवम् । स्याद्बसन्त इव प्रेयान् वृन्दावनविहारिणः ॥” इति हरिभक्तिविलासे १४ विलासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्तपञ्चमी¦ f. (-मी) The fifth day of the light-half of Ma4gha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्तपञ्चमी/ वसन्त--पञ्चमी f. a festival held on the 5th of the light half of the month माघRTL. 429

"https://sa.wiktionary.org/w/index.php?title=वसन्तपञ्चमी&oldid=504182" इत्यस्माद् प्रतिप्राप्तम्