वसु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसु, क्ली, (वसत्यनेनेति । वस + “शॄस्वृस्निहीति ।” उणा० १ । ११ । इति उः ।) रत्नम् । धनम् । इत्यमरः ॥ (यथा, रघुः । ८ । ३१ । “बलमार्त्तभयोपशान्तये विदुषां सत्कृतये बहुश्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजनम् ॥”) वृद्धौषधम् । श्यामम् । इति मेदिनी । से, ६ ॥ हाटकम् । इति विश्वः ॥ जलम् । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वसुः, पुं, (वसतीति । वस + उः ।) वकवृक्षः । अनलः । रश्मिः । गणदेवताविशेषः । इत्यमरः ॥ स चाष्ट संख्यातः । यथा, -- “धरो ध्रुवश्च सोमश्च विष्णुश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ क्रमात् स्मृताः ॥” इति भरतः ॥ दक्षो द्वितीयजन्मनि षष्ठमन्वन्तरे असिक्र्यां पत्न्यां षष्टिकन्या जनयामास । ताः प्रजा- पतिभ्यो दत्तवान् । धर्म्माय दश । तासां “शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वसुः, स्त्री, (वस् + उः ।) दीप्तिः । वृद्धौषधम् । इति शब्दरत्नावली ॥ (दक्षस्य कन्याविशेषः । सा तु धर्म्मस्य पत्नीनामन्यतमा । इति विष्णु- पुराणम् । १ । १५ । १०५ ॥)

वसुः, त्रि, (वस् + उः ।) मधुरम् । शुष्कम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसु पुं।

बकपुष्पम्

समानार्थक:शिवमल्ली,पाशुपत,एकाष्ठील,बुक,वसु

2।4।81।2।5

मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ। शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वसु नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।7

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वसु पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

3।3।229।1।1

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वसु पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।229।1।1

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वसु पुं।

देवेष्वेकः

समानार्थक:वसु

3।3।229।1।1

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वसु नपुं।

धनम्

समानार्थक:पण,स्व,वसु

3।3।229।1।1

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥

पदार्थ-विभागः : धनम्

वसु नपुं।

रत्नम्

समानार्थक:रत्न,मणि,वसु

3।3।229।1।1

देवभेदेऽनले रश्मौ वसू रत्ने धने वसु। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥

 : विष्णोः_मणिः, हारमध्यगमणिः, मरतकमणिः, पद्मरागमणिः, प्रवालमणिः, मध्यरत्नम्, हीरकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसु¦ न॰ वस--उ।

१ धने

२ रत्ने अमरः

३ वृद्ध्यौषधे

४ श्यामेमेदि॰।

५ स्वर्णे विश्वः

६ जले च सि॰ कौ॰।

७ वकवृक्षे

८ सूर्य्ये

९ वह्नौ

१० रश्मौ

११ गणदेवताभेदे च पु॰ अमरः। [Page4863-b+ 38]
“धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्चप्रभासश्च वसवोऽष्टाविति स्मृताः” भा॰ आ॰

६६ अ॰।

१२ अष्टसङ्ख्यायाञ्च

१३ मधुरे

१४ शुष्के च त्रि॰ हेमच॰।

१५ दीप्तौ

१६ वृद्ध्यौषधौ च स्त्री शब्दच॰।

१७ वसुदेव-ताके धनिष्ठानक्षत्रे पु॰ ज्यो॰ त॰।

१८ चेदिराजाख्येदेवभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसु¦ mfn. (-सुः-सुः-सु)
1. Sweet, sweet-flavoured.
2. Dry, dried. n. (-सु)
1. Wealth, thing, substance.
2. A gem, a jewel.
3. A medicinal root, commonly Vriddhi.
4. Water.
5. Gold.
6. A yellow kind of kidney- bean.
7. A sort of salt.
8. The number eight, i. e. the eight Vasus. m. (-सुः)
1. A kind of demi-god, of whom eight are enumer- ated, viz.:--DHARA, DHRUVA, SO4MA or the moon, A4PA, ANILA or wind, ANALA or fire, PRABHA4SA and PRATYUSA.
2. A name of A4GNI or fire.
3. A ray of light.
4. The tie of a yoke.
5. A tree, (Sesbana grandiflora.)
6. The name of a king.
7. A name of KUVE4RA.
8. A tree in general.
9. A lake, a pool.
10. A rein, a halter.
11. A plant, (Trophis aspera.)
12. S4IVA.
13. The sun.
14. A kind of fish. E. वस् to abide or dwell, Una4di aff. उ |

वसु(सू)क¦ n. (-कं) A fossil-salt, brought from a district in Ajmere, Sambhar-salt. m. (-कः)
1. A shrub, (Gigantic Asclepias.)
2. A tree, (Sesbana grandiflora.) E. कन् added to the preceding; or वसु wealth, कै to sound, aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसु [vasu], a. Sweet.

Dry.

Ved. Wealthy, rich.

Ved. Good. -n. [वस्-उन् Uṇ.1.1]

Wealth, riches; स्वयं प्रदुग्धे$स्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी Ki.1.18; R.8.31; 9.6 वस्वीशाद् वसुनिकरं (लब्ध्वा) धृतानुरागा Rām. ch.7.58.

A jewel, gem.

Gold.

Water; वसु काल उपादत्ते काले चायं विमुञ्चति Bhāg.4.16.6.

A thing, substance; त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन Bhāg.2.7.9; Mb.12.98.2.

A kind of salt.

A medicinal root (वृद्धि).

A yellow kind of kidney-bean.

The ghee (घृत); विधिना वेददृष्टेन वसोर्धारा- मिवाध्वरे Mb.13.2.35. -m.

N. of a class of deities (usually pl. in this sense); सेयं भूरिवसोर्वसोरिव सुता मृत्यो- र्मुखे वर्तते Māl 5.24; Ki.1.18; (the Vasus are eight in number: 1 आप, 2 ध्रुव, 3 सोम, 4 धर or धव, 5 अनिल, 6 अनल, 7 प्रत्यूष, and 8 प्रभास; sometimes अह is substituted for आप; धरो ध्रुवश्च सोमश्च अहश्चैवानिलो$नलः । प्रत्यूषश्च प्रभासश्च वसवो$ष्टाविति स्मृताः).

The number 'eight'.

N. of Kubera.

Of Śiva.

Of Agni.

A tree.

A lake, pond.

A rein.

The tie of a yoke.

A halter.

A ray of light; निरकाशयद्रविमपेतवसुं वियदालयादपरदिग्गणिका Śi.9.1; शिथिलवसुमगाधे मग्नमापत् पयोधौ Ki.1.46 (in both cases वसु means 'wealth' also).

The sun.

The distance from the elbow to the closed fist. -f.

A ray of light.

Light, radiance.

A medicinal root (वृद्धि).-Comp. -उत्तमः N. of Bhīṣma; तान् समेतान् महाभागानुपलभ्य वसूत्तमः । पूजयामास ...... Bhāg.1.9.9. -उपमः Natron (Mar. सज्जीखार).

ओ (औ) कसारा N. of Amarāvatī, the city of Indra.

of Alakā, the city of Kubera; 'वस्वौकसारा श्रीदस्य शक्रस्य नलिनी पुरी' इति हरिः; वस्वौकसारां नलिनीमतीत्यैवोत्तरान् कुरून् Rām.2.94.26; व्यक्तं वस्वोकसारेयम् Mb.7.67.16. (com. वस्वोकसारा सलोप आर्षः । कनकमयानि ओकांसि सारो यस्याः सा तथा).

of a river attached to Amarāvatī and Alakā. -कीटः, -कृमिः a beggar.-ता, -तातिः f. Ved. wealth. -दा the earth. -देवः N. of the father of Kṛiṣṇa and son of Sūra, a descendant of Yadu. ˚भूः, -सुतः &c. epithets of Kṛiṣṇa. -देवता, -देव्या the asterism called Dhaniṣṭhā. -देव्या the ninth day of a lunar fortnight. -द्रुमः the Udumbara tree.-धर्मिका crystal.

धा the earth; वसुधेयमवेक्ष्यतां त्वया R.8.83; पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः Ś.7.35;1.25.

the heaven; धरान् धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् Mb. 13.93.1 (com. वसून् देवान् धत्ते इति व्युत्पत्त्या वसुधां दिवम्).

the ground; वसुधालिङ्गनधूसरस्तनी Ku.4.4. ˚अधिपः a king. ˚धरः a mountain; वसुधाधरकन्दराभिसर्पी प्रतिशब्दो$पि हरेर्भिनत्ति नागान् V.1.18. ˚नगरम् the capital of Varuṇa.-धारा, -भारा the capital of Kubera. [वसोर्धारा

a stream of ghee prepared for Vasus; कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु । कारयेत् प़ञ्च वारान् वा नातिनीचां न चोच्छ्रिताम् Chhandogapaddhati.

N. of a vessel for pouring ghee into fire; त्वया द्वादशवर्षाणि वसोर्धाराहुतं हविः Mb.1.223.72.

N. of the heavenly Ganges (मन्दाकिनी); Mb.13.8.5.].-धारिणी the earth. -पालः a king. -प्रभा one of the seven tongues of fire. -प्राणः an epithet of Agni. -भम् the constellation धनिष्ठा. -रण्व a. delighted with wealth; वसुरण्वो विभुरसि Mahānār.17.15. -रेतस् m. fire; संप्राप्तो यत्र सांनिध्यं सदासीद् वसुरेतसः Rām.7.31.7; Mb.1.13.3.-रोचिस् m.

sacrifice; religious ceremony.

Fire.-व्रतम् a kind of penance (eating only ground rice for twelve days).

श्रेष्ठम् wrought gold.

silver. -षेणः N. of Karṇa; वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् । नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ Mb.3.39.13-14. -स्थली N. of the city of Kubera.

वसु [vasu] सू [sū] कः [kḥ], (सू) कः The plant called Arka.

कम् Seasalt.

Fossil-salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसु mf( उor वी)n. (for 2. See. p. 932 , col. 3) excellent , good , beneficent RV. Gr2S3rS.

वसु mf( उor वी)n. sweet L.

वसु mf( उor वी)n. dry L.

वसु mf( उor वी)n. N. of the gods (as the " good or bright ones " , esp. of the आदित्यs , मरुत्s , अश्विन्s , इन्द्र, उषस्, रुद्र, वायु, विष्णु, शिव, and कुबेर) RV. AV. MBh. R.

वसु mf( उor वी)n. of a partic. class of gods (whose number is usually eight , and whose chief is इन्द्र, later अग्निand विष्णु; they form one of the nine गणs or classes enumerated under गण-देवताSee. ; the eight वसुs were originally personifications , like other Vedic deities , of natural phenomena , and are usually mentioned with the other गणs common in the वेद, viz. the eleven रुद्रs and the twelve आदित्यs , constituting with them and with द्यौs , " Heaven " , and पृथिवी, " Earth " [or , according to some , with इन्द्रand प्रजा-पति, or , according to others , with the two अश्विन्s] , the thirty-three gods to which reference is frequently made ; the names of the वसुs , according to the विष्णु-पुराण, are , 1. आप[connected with अप्, " water "] ; 2. ध्रुव, " the Pole-star " ; 3. सोम, " the Moon " ; 4. धवor धर; 5. अनिल, " Wind " ; 6. अनलor पावक, " Fire " ; 7. प्रत्यूष, " the Dawn " ; 8. प्रभास, " Light " ; but their names are variously given ; अहन्, " Day " , being sometimes substituted for 1 ; in their relationship to Fire and Light they appear to belong to Vedic rather than Puranic mythology) RV. etc.

वसु mf( उor वी)n. a symbolical N. of the number " eight " VarBr2S.

वसु mf( उor वी)n. a ray of light Naigh. i , 15

वसु mf( उor वी)n. a partic. ray of light VP.

वसु mf( उor वी)n. = जिनS3i1l. (only L. the sun ; the moon ; fire ; a rope , thong ; a tree ; N. of two kinds of plant = बकand पीत-मद्गु; a lake , pond ; a kind of fish ; the the of the yoke of a plough ; the distance from the elbow to the closed fist)

वसु mf( उor वी)n. N. of a ऋषि(with the patr. भरद्-वाज, author of RV. ix , 80-82 , reckoned among the seven sages) Hariv.

वसु mf( उor वी)n. of a son of मनुib.

वसु mf( उor वी)n. of a son of उत्तान-पादib.

वसु mf( उor वी)n. of a prince of the चेदिs also called उपरि-चरMBh.

वसु mf( उor वी)n. of a son of ईलिनib.

वसु mf( उor वी)n. of a son of कुशand the country called after him RV.

वसु mf( उor वी)n. of a son of वसु-देवBhP.

वसु mf( उor वी)n. of a son of कृष्णib.

वसु mf( उor वी)n. of a son of वत्सरib.

वसु mf( उor वी)n. of a son of हिरण्य-रेतस्and the वर्षruled by him ib.

वसु mf( उor वी)n. of a son of भूतज्योतिस्ib.

वसु mf( उor वी)n. of a son of नरकib.

वसु mf( उor वी)n. of a king of कश्मीरCat.

वसु ( उ) f. light , radiance L.

वसु f. a partic. drug L.

वसु f. N. of a daughter of दक्षand mother of the वसुs (as a class of gods) Hariv. VP.

वसु n. (in वेदgen. वसोस्, वस्वस्and वसुनस्; also pl. , exceptionally m. )wealth , goods , riches , property RV. etc. (688730 सोष्-पतिm. prob. " the god of wealth or property " AV. i , 12 [ Paipp. असोष्-प्, " the god of life "] ; 688730.1 सोर्-धाराf. " stream of wealth " , N. of a partic. libation of घृतat the अग्नि-चयनAV. TS. Br. etc. ; of the wife of अग्निBhP. ; of the heavenly गङ्गाMBh. ; of sacred bathing-place ib. ; of a kind of vessel ib. ; 688730.2 सोर्-धारा-प्रयोगm. N. of wk. )

वसु n. gold(See. -वर्म-धर)

वसु n. a jewel , gem , pearl(See. -मेखल)

वसु n. any valuable or precious object L.

वसु n. (also f. )a partic. drug L.

वसु n. a kind of salt(= रोमक) L.

वसु n. water L.

वसु n. a horse (?) L.

वसु n. = श्यामL.

वसु m. or n. (for 1. See. p. 930 , col. 3) dwelling or dweller(See. सं-वसु).

वसु 1. 2. वसु. See. pp. 930 and 932.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Vastara and स्वर्वीथि. भा. IV. १३. १२.
(II)--a son of हिरण्यरेतस्; also the name of a territorial division of कुशद्वीप. भा. V. २०. १४.
(III) (वास्तु-ब्र्। प्।)--a Vasu, wife अन्गिरसी, and son विश्वकर्मन्. भा. VI. 6. ११ and १५. [page३-170+ २४]
(IV)--the son of भूतज्योतिस्, and father of प्रतीक. भा. IX. 2. १७-18.
(V)--a daughter of दक्ष and one of the ten wives of Dharma; gave birth to eight Vasus. भा. VI. 6. 4, १०-11; Br. II. 9. ५०, ६१; III. 3. 2 and २०. M. 5. १५: Vi. I. १५. १०५; वा. ६६. 2.
(VI)--one of the four sons of कुश. भा. IX. १५. 4; Br. III. ६६. ३२; वा. ९१. ६२; Vi. IV. 7. 8.
(VII)--a son of Mura (s.v.). भा. X. ५९. १२.
(VIII)--a son of कृष्ण and साम्बा. भा. X. ६१. १३.
(IX) (also वसुधाम)--another name for Brah- majyoti Agni. Br. II. १२. ४३; वा. २९. २१.
(X)--one of the ten sons of Kardama; attained heaven by तपस्। Br. II. १४. 9; ३०. ३९.
(XI)--is Soma. Br. II. २४. ८८.
(XII)--a son of उत्तानपाद: Asked to arbitrate in the dispute involving animal sacrifice; said that यज्ञ involved हिम्स and justified Vasu's action: cursed therefor [page३-171+ २६] by sages to live in रसातल (पाताल-म्।प्।): attained heaven by तपस्; फलकम्:F1:  Br. II. ३०. २३-32, ३९ and ४७; ३६. ८९; M. १४३. १८-25. वा. 1. १११; ५७. १०१-11; ६२. ७६.फलकम्:/F his daughter अच्छोदामत्स्यगन्धि married परा- शर and gave birth to व्यास; फलकम्:F2:  M. १४. १४.फलकम्:/F a राजऋषि. फलकम्:F3:  वा. ५७. १२२.फलकम्:/F
(XIII)--a Pratardana god. Br. II. ३६. ३०.
(XIV)--a god of आद्य group. Br. II. ३६. ६९.
(XV)--a यक्ष: a son of पुण्यजनी and मणि- bhadra. Br. III. 7. १२३. वा. ६९. १५४.
(XVI)--the great grand-son of पृथु and son of कृमि and equal to Indra: Cedipati; फलकम्:F1:  Br. III. 8. ९८; ६८. २७; M. ५०. २५-6; वा. ९३. २६.फलकम्:/F father of Upamanyu from whom the Upamanyava clan sprang. फलकम्:F2:  Ib. ७०. ८९.फलकम्:/F
(XVII)--a देवी attending on Soma. Br. III. ६५. २६.
(XVIII)--a son of देवरक्षिता and Vasudeva, killed by Kamsa. Br. III. ७१. १८१; वा. ९६. १७८.
(XIX)--(काश्यप), a sage of the Rohita epoch. Br. IV. 1. ६२; Vi. III. 2. २३. [page३-172+ ४०]
(XX)--a son of पुरूरवस् and ऊर्वशी. M. २४. ३३.
(XXI)--one of the ten sons of स्वायम्भुव Manu; फलकम्:F1:  M. 9. 5; Br. II. १३. १०४; वा. ३१. १७.फलकम्:/F attained heaven by तपस्। फलकम्:F2:  M. १४३. ३८.फलकम्:/F
(XXII)--a son of सावर्णि Manu. M. 9. ३३.
(XXIII)--left her consort, मारीचकश्यप for Soma. M. २३. २५.
(XXIV)--a son of भृगु; one of the ten विश्वेदेवस्. M. १९५. १३; २०३. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VASU I : A King named Uparicaravasu. For further details see under Uparicaravasu).


_______________________________
*9th word in left half of page 837 (+offset) in original book.

VASU II : Aṣṭavasus. (The eight Vasus). (For further details see under Aṣṭavasus).


_______________________________
*10th word in left half of page 837 (+offset) in original book.

VASU III : A son born to Kuśa, King of Kanyākubja by his wife Vaidarbhī. Kuśa had four sons, Kuśāmba, Kuśanābha, Asūrtarajas and Vasu. Of them Kuśāmba built the city of Kauśāmbī, Kuśanābha the city of Mahodayapura, Asūrtarajas the city of Dharmāraṇya and Vasu the city of Girivraja which is erected in the middle of five hills. The river Māgadhī flows around this city. (Vālmīki Rāmāyaṇa, Bālakāṇḍa Sarga 32).


_______________________________
*11th word in left half of page 837 (+offset) in original book.

VASU IV : A Vasu is mentioned in Brahmāṇḍa Purāṇa Chapter 58, as the brother of Paraśurāma. Vasu, Rumaṇvān, Suṣeṇa, Viśvāvasu and Paraśurāma were the five sons born to Jamadagni by his wife Reṇukā.


_______________________________
*1st word in right half of page 837 (+offset) in original book.

VASU V : A son of Murāsura. The sons of Murāsura were, Tāmra, Antarīkṣa, Śravaṇa, Vasu, Vibhāvasu, Nabhasvān and Aruṇa. (Bhāgavata, Skandha 10).


_______________________________
*2nd word in right half of page 837 (+offset) in original book.

VASU VI : A mighty King of the Kṛmi dynasty. (Mahā- bhārata, Udyoga Parva, Chapter 74, Stanza 13).


_______________________________
*3rd word in right half of page 837 (+offset) in original book.

VASU VII : It is mentioned in Mahābhārata, Ādi Parva, Chapter 94, Stanza 17, that the King Īlina had five sons, Duṣyanta, Śūra, Bhīma, Pravasu and Vasu by his wife Rathantarī.


_______________________________
*4th word in right half of page 837 (+offset) in original book.

VASU VIII : A scholarly Brahmin-hermit. The hermit Paila was the son of this Vasu. (M.B. Sabhā Parva Chapter 33, Stanza 35).


_______________________________
*5th word in right half of page 837 (+offset) in original book.

VASU IX : Vasu is used as a synonym of Śiva in Mahā- bhārata, Anuśāsana Parva, Chapter 17, Stanza 140.


_______________________________
*6th word in right half of page 837 (+offset) in original book.

VASU X : A name of Mahāviṣṇu. (M.B. Anuśāsana Parva, Chapter 149, Stanza 25).


_______________________________
*7th word in right half of page 837 (+offset) in original book.

VASU XI : A King. He was born to Uttānapāda by Sūnṛtā. A controversy arose among hermits once, about cow-sacrifice and for a solution of the problem the hermits approached this king Vasu, who told them his perception that the sacrifice of cow was, strictly speak- ing, a matter of slaughter and as such it was to be for- bidden. As the hermits could not agree with the King, they cursed him “Let the King go to Pātāla (under- world). Vasu then did very severe penance and attained heaven. (Matsya Purāṇa, 143, 18-25).


_______________________________
*8th word in right half of page 837 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vasu in the Rigveda[१] and later[२] denotes ‘wealth,’ ‘property.’

  1. iv. 17, 11. 13;
    20, 8;
    vi. 55, 3;
    viii. 13, 22, etc.
  2. Av. vii. 115, 2;
    ix. 4, 3;
    x. 8, 20;
    xiv. 2, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=वसु&oldid=504184" इत्यस्माद् प्रतिप्राप्तम्