वसुधारा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधारा, स्त्री, (वसुवत् रत्नस्येव धारा यशो यस्याः ।) जिनशक्तिविशेषः । तत्पर्य्यायः । तारा २ महाश्रीः ३ ओङ्कारा ४ स्वाहा ५ श्रीः ६ मनो- रमा ७ तारिणी ८ जया ९ अनन्ता १० शिवा ११ लोकेश्वरा १२ आत्मजा १३ खदूर- वासिनी १४ भद्रा १५ वैश्वा १६ नीलसर- स्वती १७ शङ्खिनी १८ महातारा १९ धनं- ददा २० त्रिलोचना २१ अलोचना १२ । इति हेमचन्द्रः ॥ (वसूनां रत्नानां धारा सन्तति- र्यत्र ।) कुबेरपुरी । इति शब्दमाला ॥ (तीर्थ- विशेषः । यथा, महाभारते । ३ । ८२ । ७२ । “ततो गच्छेत धर्म्मज्ञ ! वसुधारामभिष्टुताम् । गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥” * ॥ वसोश्चेदिराजस्य प्रिया धारा । यद्बा, -- “वसु द्रव्यं घृतमाज्यमसृतं हविकामिकम् । तस्य धारा सदा देया वसोर्धारा हि सा मता ॥” इति देवीपुराणोक्तवचनात् वसुनो घृतस्य धारा ।) वृद्धिश्राद्धपूर्ब्बकर्त्तव्यचेदिराजवसू- द्देश्यककुड्यलग्नघृतधारा । यथा । छन्दोगपरि- शिष्टे कात्यायनः । “कुड्यलग्नां वसोर्धारां सप्तवारान् पृतेन तु । कारयेत् पञ्चवारान् वा नातिनीचां न चोच्छ्रिताम् ॥ आयुष्मानिति शान्त्यर्थं जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥” वसोश्चेदिराजस्य वसोर्धारामिति वसोर्धाराधि- पातेनेत्यादिदर्शनात् अलुक्समासेनैव प्रयोगः कर्त्तव्यः । इति श्राद्धतत्त्वम् ॥ * ॥ सामगानां तत्पातनमन्त्रो यथा, -- “यद्बर्च्चो हिरण्यस्य यद्वा वर्च्चो गवामुत । सत्यस्य ब्रह्मणो वर्च्चस्तेन मांसं सृजामसि ॥” यजुषां यथा । “वसोः पवित्रमसि शतघारं वसोः पवित्रमसि सहस्रधारं देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुत्वा काम- धुक्ष्व ।” इति श्राद्धप्रयोगतत्त्वम् ॥ * ॥ ऋग्- वेदिनां यथा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधारा¦ स्त्री वसोश्चेदिराजस्य प्रियार्थं धारा घृतादिस्रव-सन्ततिः। माङ्गल्येषु चेदिराजवसूद्वेशेन दीयमानायांघृतादिधारायाम्।
“कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु। कारयेत्पञ्च वारान् वा नातिनीचां न चोच्छ्रिताम्। आयुष्मा॰निति शान्त्यर्थं जत्या तत्र समाहितः। षडभ्यःपितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्” छन्दोगप॰।

२ जिनशक्तिभेदे हेमच॰।

३ कुवेरपुर्य्या शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधारा¦ f. (-रा)
1. A female S4akti4 peculiar to the Jainas.
2. The capital of KUVE4RA. E. वसु wealth, धृ to have, affs. घञ् and टाप्; some authorities read वसुभारा for KUVE4RA'S capital.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधारा/ वसु--धारा f. (with Buddhists) N. of a goddess Buddh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VASUDHĀRĀ : A holy place. Those who visit this place could enjoy the fruits of performing horse-sacri- fice. If one gives offering to the manes after getting oneself purified by bathing in this holy tīrtha (bath), one will attain the world of Viṣṇu. There is a lake of the Aṣṭavasus (eight Vasus) in this place. By bathing there, one could become the subject of the love and regard of the eight Vasus. (M.B. Vana Parva, Chapter 82, Stanza 63).


_______________________________
*1st word in right half of page 838 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वसुधारा&oldid=436915" इत्यस्माद् प्रतिप्राप्तम्