वस्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तिः, पुं, स्त्री, (वसति मूत्रादिकमत्र । वस् + “वसेस्तिः ।” उणा० ४ । १७९ । इति तिः ।) नाभेरधोभागः । इत्यमरः ॥ वस्ते आच्छादयति मूत्राशयपुटं वस्तिः । वस ल स्तृतौ नाम्नीति तिक् । मूत्राशयपुटो वस्तिरिति रत्नमाला । इति तट्टीकायां भरतः ॥ * ॥ अथ वस्ति- विधिः । “वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परः । यः स्नेहैर्दीयते स स्यादनुवासननामकः ॥ कषायक्षारतैलैर्यो निरूहः स निगद्यते । वस्तिभिर्दीयते यस्मात् तस्माद्बस्तिरिति स्मृतः ॥” वस्तिभिः मृगादीनां मूत्राशयैः । “तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते । अनुवासनभेदश्च मात्रावस्तिरुदीरितः ॥ पलद्वयं तस्य मात्रा तस्मादर्द्धापि वा भवेत् । अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवला- निली ॥ नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी । नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्- युताः ॥ शोथमूर्च्छारुचिभयश्वासकासक्षयातुराः । नेत्रं कार्य्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः । नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ॥” नेत्रं नाडी । तथा च विश्वप्रकाशे । नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने । नेत्रबन्धे च नाड्याञ्च नेत्रो नेतरि भेदवदिति ॥ “एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम् । ततो द्बादशकं यावन्मानं स्यादष्टसंमितम् ॥ ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता । मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिरन्ध्रकम् ॥ यथासंख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् ॥” मूले स्थूलम् । ततः क्रमात् कृशम् । मुद्गच्छिद्रादि- प्रमाणं नेत्रं क्रमेण षड्वर्षाय द्वादशवर्षाय तदूर्द्धवर्षाय ज्ञेयम् । “आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते । कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ॥” परिणाहोऽत्र स्थौल्यम् । “तन्मूले कर्णिके द्वे च कार्य्ये भागाच्चतुर्थकात् । कर्णिका गवादिकर्णवत् । कर्णिका छत्राकारा गुदाधिकान्तःप्रवेशरोधिनी कर्णिकेति । कर्णि- काकारत्वात् कर्णिकेति कथ्यते । “स्निग्धोष्ण एकः पवने निरूहो द्वौ स्वादुशीतौ पयसा च पित्ते । त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः ॥ रसेन वाते प्रति भोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः । तथानुवास्येषु च विल्वतैलं स्याज्जीवनीयं फलसाधितञ्च ॥” इति चरके सिद्धिस्थाने तृतीयेऽध्याये ॥ “तत्र स्नेहादीनां कर्म्मणां वस्तिकर्म्मप्रधान- तममाहुराचार्य्याः । कस्मादनेककर्म्मकरत्वा- द्वस्तेरिह वस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसंग्रहणानि करोति । क्षीण- शुक्रं वाजीकरोति कृशं बृंहयति स्थूलं कर्ष- यति चक्षुः प्रीणयति वलीपलितमुपहन्ति वयः स्थापति । शरीरोपचयं वर्णं बलमारोग्य- मायुषः परिवृद्धिञ्च करोति वस्तिः सम्य- गुपासितः ॥ तथा ज्वरातीसारतिमिरप्रति- श्यायशिरोरोगाधिमन्थार्द्दिताक्षेपकपक्षाघातै- काङ्गसर्व्वाङ्गरोगाध्मानोदरशर्कराशूलवृद्ध्युप- दंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्र- पुरीषोदावर्त्तशुक्रार्त्तवस्तन्यनाशहृद्धनुमण्याग्रहा- र्शोऽश्मरी मूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति स्त्री-पुं।

वस्त्रान्तावयवः

समानार्थक:दशा,वस्ति

2।6।114।1।2

स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः। दैर्घ्यमायाम आरोहः परिणाहो विशालता॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति¦ पु॰ वस्ते आवृणोति मूत्रम् वस--तिच्। नाभेरधो-भ{??}मे मूत्राधारे

१ स्थाने

२ वासे च

३ वसनदशायां पुंस्त्रीब॰ व॰ अमरः (पिचकारी) औषधदानार्थे द्रव्यभेदेपु॰ तद्विधिः भावप्र॰(
“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परम्। यः सेहो द्रीयते सः स्यादनुवासननामकः। कषायक्षीरतैलैर्यो निरूहः स निगद्यते। वस्तिभिदींयतेयस्मात्तस्माद्वस्तिरिति स्मृतः। ” वस्तिभिः मृगादीनांमूत्राशयैः
“तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्रकथ्यते। अनुवासनभेदश्च मात्रावस्तिरुदीरितः। पलद्वयन्तस्य मात्रा तस्मादर्द्धापि वा भवेत्। अनुवास्यस्तुरूक्षः स्यात्तीक्ष्णाग्निः केवलानिली। नानुवास्यस्तु कुष्ठीस्यान्मेही स्थूलस्तथोदरी। नास्थाप्या नानुवास्याश्चजीर्णोन्मादतृडर्दिताः। शोथमूर्च्छारुचिभयश्चासकास-क्षयातुराः। नेत्रं कार्य्यं सुवर्ण्णादिधातुभिर्वृक्ष-वेणुभिः। नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते। ” नेत्रं नाडी तथा चोक्तं विश्वप्रकाशे
“नेत्रं मन्थगुणेवस्त्रे तरुमूले विलोचने। नेत्रवन्धे च नाड्याञ्च नेत्रोनेतरि भेद्यवदिति”।
“एकवर्षात्तु षड्वर्षाद् यावन्मानंषडङ्गुलम्। ततो द्वादशकं यावन्मानं व्यादष्टसम्मितम्। ततः प्ररं द्वादशमिरङ्गुलैर्नेत्रदीर्घता। मुखच्छिद्रंकलायाभं छिद्रं कोलास्थिसन्निभम्। यथासङ्ख्यं भवे-न्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम्। गोपुच्छसन्निभं मूले त-स्मात् क्रमात् क्रमात् कृशम्”। मुखच्छिद्रादिप्रमाणं नेत्रंक्रमेण पड्वर्षा यद्वा दशवर्षा यद्वा तदूर्द्ध्वं वर्षाश्चज्ञेयाः।
“आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते। कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम्। ” परि-णाद्दोऽ{??} स्थौल्यम्
“तन्मूले कर्णिके द्वे च कार्य्येभागाच्चतुर्थकात्। ” कर्णिका गवादिकर्णवत्
“योजयेत्तत्रवस्तिञ्च बन्धद्वयविधानतः। मृगाजशूकरगवां महि-षस्यापि वा भवेत्। ” वस्तिरिति शेषः।
“मूत्रकोषस्यवस्तिस्तु तदलाभे तु चर्मणः। कषायरक्तः स मृदुर्वस्तिः स्निग्धो दृढोहितः। व्रणवस्तेस्तु नेत्रं स्यात्{??}क्ष्णमष्टाङ्गुलोन्मितम्। मुद्गच्छिद्रं गृध्रपक्षनालिकापरिणाहि च। शरीरोपचयं वर्णं वलमारोग्यमायुषः। कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः। दिवा शीतेवमन्ते च स्नेहवस्तिः प्रदोयते। ग्रीष्मवर्षाशरत्कालेरात्रौ स्यादनुवासनम्। न चातिस्निग्धगशनं गोजति-[Page4864-b+ 38] त्वानुवासयेत्। मदं मूर्च्छाञ्च जनयेद्विधा स्नेहः प्रयो-जितः। ” द्विधा भोजने वस्तौ च।
“रूक्षं मुक्तवतोऽन्यन्तंबलं वर्णञ्च हापयेत्। युक्तस्नेहमतो जन्तुं भोजयित्वानु-वासयेत्”। युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयि-त्वेत्यर्थः।
“हीनमात्रावुभौ वस्ती नातिकार्य्यकरौसृतौ। अतिमात्रौ तथानाहक्लमातीसारकारकौ” उभौ वस्ती अनुवासननिरूहाख्यौ।
“उत्तमा स्यात्पलैःषड्भिर्मध्यमा स्यात्पलैस्त्रिभिः। पलाद्यर्द्धेन हीना स्यादु-क्तमात्रानुवासने। शताह्वासैन्धवाभ्याञ्च देयं स्नेहे चहूर्णकम्। तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्धयमाषकैः। विरेचनात्सप्तरात्रे गते जातबलाय च। भुक्तान्नायानु-वास्याय वस्तिर्देयोऽनुवासनः। अथानुवास्यं स्वभ्यक्त-मुष्णाम्बु स्वेदितं शनैः। भोजयित्वा यथाशास्त्रं कृतञ्च-ङ्क्रमण ततः। उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेह-वस्तिना” उष्णाम्बुस्वेदितम् उष्णाम्बुना स्नापितम्।
“सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः। कुञ्चितापर-जङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत्। बद्धं वस्तिमुखं सूत्रै-र्वामहस्तेन धारयेत्। पीडयेद्दक्षिणेनैव मध्यवगेनघीरधीः। जृम्भाकासक्षयादींश्च यस्तिकाले न कारयेत्। त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने। ततःप्रणिहिते स्नेहे उत्तानो वाग्यतो भवेत्। स्वजानुनःकरावर्त्तं कुर्य्याच्छोटिकया पुनः। एषा मात्रा भवेदेकासर्वत्रैवेष निश्चयः। निमिषोन्मेषणं पुंसामङ्गुल्या च्छोटि-काथ वा। गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः। प्रमारितैः सर्वगात्रैर्यथावीर्य्यं प्रसर्षति” यथावीर्य्यंस्नेहादि।
“ताडयेत्तलयोरेनन्त्रींस्त्रीन्वारान् शनैः शनैः। स्फिजोश्वैव तथा श्रीणीं शय्याञ्चैवोत्क्षिपेत्ततः। स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद्बुधः। शय्याञ्च पद-तस्तस्य त्रीन् वारान्नुत्क्षिपेत्ततः। जाते विधाने तु ततकुर्य्यान्निद्रां यथासुखम्। सानिलः सपुरीषश्च स्नेहः प्र-त्येति यस्य तु। उपद्रवं विना शीघ्रं स सम्यगनुवासितः। जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः। लघ्वन्नंभोजयेत्कामं दीप्ताग्निस्तु नरो यदि। अनुवासितायदातव्यमितरेऽह्नि सुखोदकम्। धान्यशुण्ठीकषायं वास्नेहव्यापत्तिनाशनम्”। सुखोदकमुष्णोदकं व्यापत्तिर्व्या-धिः।
“अनेन विधिना षड्वा सप्त चाष्टौ नवापि वा। विधेया वस्तयस्तेषामन्ते चेव निरूहणम्। दत्तस्तु प्रथ-मो वस्ति स्नेहयेद्वस्तिवङ्क्षणौ। सम्यग्दत्ती द्वितीयस्तु मू[Page4865-a+ 38] र्द्धस्थमनिलं जयेत्। बलं वर्णञ्च स जयेत्तृतीयस्तु प्रयो-जितः। चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी। षष्ठो मांसं स्नेहयति सप्तमो मेद एव च। अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम्”। यथाक्रम-मिति वचनादष्टमोऽस्थि स्नेहयेत्।
“एवं शुक्रगतान्दोषान् द्विगुणः साधु साधयेत्। ” अष्टादशदिवसावधि-कवस्तिफलम्
“अष्टादशाष्टादशकाद्दिनाद् यो ना विषेवते। स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः। रूक्षाय बहु-वाताय स्नेहवस्तिं दिने दिने। दद्याद्वैद्यस्तथान्येषा-मग्न्याबाधभयात् त्र्यहात्। स्नेहोऽल्पमात्रो रूक्षाणांष्टीर्घकालमनत्ययः। ” अनत्ययः अबाधः।
“तथानिरूहः स्निग्धानामल्पमात्रः प्रशस्यते। अथ वा यस्यतत्कालं स्नेहो निर्याति केवलः। तस्याप्यल्पतरो देयोन हि स्निग्धेऽवतिष्ठते। ” अवतिष्ठते दत्तः स्नेह इति{??}षः
“अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः। तदाङ्गसदनाध्माने शूलं श्वासश्च जायते। पक्वाशयेगुरुत्वञ्च तत्र दद्यान्निरूहणम्। तीक्ष्णं तीक्ष्णौषधै-र्युक्तं फलवर्त्तिमथापि वा। यथानुलोत्रनो वायुर्मलःस्नेहश्च जायते। तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्चशस्यते। यस्य नोपद्रवं कुर्य्यात् स्नेहवर्त्तिरनिःसृता। सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता। अनायातन्त्वहोरात्रे स्नेहं संशोधनैर्हरेत्। स्नेहवस्ता-वनायाते नान्यः स्नेहो विधीयते। गुडूच्येरण्डपूती-सभार्गीवृषकरौहिषम्। शतावरीं सहचरं काकनासांप्रलोन्मिताम्। यवमाषातसीकोलकुलत्थान् प्रसृतो-न्मितान्। अतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च। पचेत्तैलाढकं सर्वैर्जीवनीर्वै पलोन्मितैः। अनुवासन-मेतद्वि सर्ववातविकारनुत्। ” पूतीकः करञ्जः रौहिषं{??}षत्सुगन्धतृणविशेषः। काकनासा (काकाठोठी)प्रसृतम् प्रलद्वयम्।
“षोढा सप्त व्यापदस्तु जायतेवस्तिकर्मणः। द्रषितान् समुदायेन तांश्चिकित्स्यात्तुसुश्रुतात्। समुदायेन सनुचितनेत्रादिसामग्र्या।
“मानाहारविहाराश्च परिहाराश्च कृत्स्नशः श्नेह-पानसमाः कार्य्या नात्र कार्य्या विचारणा। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति¦ mf. (-स्तिः)
1. The lower belly, hypogastric or pubic region.
2. The bladder.
3. A clyster-syringe, or bag made of bladder or gut, with a wooden or metallic nozzle.
4. Abiding, dwelling, staying. plu. only (-स्तयः) The ends of a cloth. E. वस् to wear, Una4di aff. ति; or वस् to abide, क्तिन् aff.; or वस्ते आवृणोति मूत्रम् वस्-तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तिः [vastiḥ], m., f. [वस्-तिः, Uṇ.4.188]

Residing, dwelling, staying.

The abdomen, the lower belly.

The pelvis.

The bladder.

A syringe, clyster.-Comp. -कर्मन् n. the application of an enema, injection. -कर्माढ्यः the soap-berry (Mar. रिठा). -कोशः a bladder, bag. -पीडा spasm in the bladder. -बिलम्, -मूलम् aperture of the bladder. -मलम् urine. -शिरस्n.

the pipe of a clyster.

the neck of the bladder.-शोधनम् a diuretic (which clears the bladder).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति m. or f. (for 2. See. col. 2) the ends or skirt of a cloth (also pl. ) L.

वस्ति f. (for 1. See. col. 1 , for 3. See. p. 933 , col. 1) abiding , dwelling , staying W.

वस्ति mf. (also written बस्ति; perh. connected with 2. वस्तिSee. p. 932 , col. 3) the bladder AV. etc.

वस्ति mf. the lower belly , abdomen VarBr2S. Ka1s3i1Kh.

वस्ति mf. the pelvis MW.

वस्ति mf. an injection-syringe made of bladder or the injection itself Katha1s. Sus3r. etc. [ cf. Lat. venter , vesica ; Germ. wanast , Wanst.]

"https://sa.wiktionary.org/w/index.php?title=वस्ति&oldid=244282" इत्यस्माद् प्रतिप्राप्तम्