वस्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्मन् [vasman], n. Ved.

A garment.

An abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्मन् n. (for 2. See. p. 933 , col. 1) a cover , garment RV. iv , 13 , 4.

वस्मन् n. (for 1. See. p. 932 , col. 2) a nest RV. ii , 31 , 1.

वस्मन् 1. 2. वस्मन्. See. pp. 932 and 933.

"https://sa.wiktionary.org/w/index.php?title=वस्मन्&oldid=504197" इत्यस्माद् प्रतिप्राप्तम्