वस्यस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्यस् [vasyas], 1 Better.

Wealthier, richer; श्रेयान् वस्यसो- $सानि स्वाहा T. Up.1.4.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्यस् mfn. = वसीयस्, better , more excellent or glorious , wealthier or richer than( abl. ) RV. VS. TBr. TUp.

वस्यस् n. increasing wealth or prosperity , welfare RV. AV.

वस्यस् etc. See. p. 932 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=वस्यस्&oldid=244749" इत्यस्माद् प्रतिप्राप्तम्