वस्वौकसारा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्वौकसारा¦ स्त्री वसूनामोकस्य सारो यत्र।

१ इन्द्रनगर्य्याम्

२ इन्द्रनद्यां

३ कुवेरपुर्य्यां

४ कुवेरनद्याञ्च हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्वौकसारा¦ f. (-रा)
1. The capital of INDRA.
2. ALAKA4, the residence of KUVE4RA.
3. A lake attached to ALAKA4 or AMARA4VATI4, and belonging to either deity. E. वसु the Vasus, ओकस् a residence, रा to contain, with आङ् prefixed, and क and टाप् affs., the favourite haunts of these demi-gods.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्वौकसारा/ वस्व्--औकसारा f. N. of a river MBh. R.

वस्वौकसारा/ वस्व्--औकसारा f. of the residence of कुबेरMBh. Ka1v.

वस्वौकसारा/ वस्व्--औकसारा f. of the city of इन्द्रVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the golden city of Indra, on the east of Meru (see वस्वोकसारा). Br. II. २१. ३०.

"https://sa.wiktionary.org/w/index.php?title=वस्वौकसारा&oldid=436950" इत्यस्माद् प्रतिप्राप्तम्