वह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) इ क, वंहयति । त्विषि दीप्तौ । इति दुर्गादासः ॥

वह, ऐ ञ औ प्रापणे । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-द्विक०-अनिट् ।) प्रापणमिह ञ्यन्तस्य रूपम् । ऐ, उह्यात् । ञ, वहति वहते भारं ग्रामं जनः प्रापयतीत्यर्थः । औ, अवाक्षीत् । अर्थान्तरे अकर्म्मकोऽयम् । यथा । जम्बूः सरिद्वहति सीमनि कम्बुकण्ठीति नैषधे । मन्दं मरुद्बहति गर्ज्जति वारिवाहः । इति महानाटके । ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः । इत्यादि सिद्ध्यर्थमोष्ठ्या- दिञ्च वहधातुं मन्येते वर्णदेशशरणदेवौ । वस्तुतस्तु बह्वाद्यसम्मतत्वादेवोष्ठ्यादिरनेनोपे- क्षितः । ववाह इति चण्डीप्रयोगस्य तु वाह ङ यत्ने इत्यस्मात् गणकृतानित्यत्वात् परस्मैपद- सिद्धिः । अनेकार्थत्वात् सुस्राव इत्यर्थः । अथवा वव इत्याह इत्येव व्याख्यानम् । इति दुर्गा- दासः ॥

वहः, पुं, (वहति युगमनेनेति । वह + “गोचर- सञ्चरेति ।” ३ । ३ । ११९ । इति घप्रत्ययेन साधु ।) वृषस्कन्धप्रदेशः । इत्यमरः ॥ (यथा, महाभारते । ४ । २ । २१ । “यस्य बाहू समौ दीर्धौ ज्याघातकठिनत्वचौ । दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥” वहतीति । वह् + अच् ।) घोटकः । वायुः । इति मेदिनी । हे, ८ ॥ पन्थाः । इति त्रिकाण्ड- शेषः ॥ नदः । इति हेमचन्द्रः ॥ (वाहके, त्रि । यथा, मनुः । १ । ७६ । “आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह पुं।

वृषभस्कन्धदेशः

समानार्थक:वह

2।9।63।1।1

स्कन्धदेशे त्वस्य वहः सास्ना तु गलकम्बलः। स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड्युगपार्श्वगः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह¦ दीप्तौ चु॰ उभ॰ सक॰ सेट् इदित्। वंहयति ते अवं-हिष्ट।

वह¦ प्रापणे भ्वा॰ उभ॰ द्विक॰ यजा॰ अनिट्। वहति तेअवाक्षीत् अवोढ उवाह ऊहे ऊढः। अस्य प्रधानकर्म-ण्यंव लकारादयः।

वह¦ पु॰ उह्यतेऽनेन वह--अच्।

१ वृषस्कन्धदेशे अमरः। वह--कर्त्तरि अच्।

२ घोटके

३ वाहौ

४ पथि त्रिका॰

५ नद्यां स्त्री हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह¦ m. (-हः)
1. Bearing, conveying.
2. Any vehicle or means of con- veyance, as a horse, a car, &c.
3. The shoulder of an ox.
4. Air, wind.
5. A road, a way.
6. Any male river.
7. A measure of four Dro4n4as. f. (-हा) A river in general. E. वह् to bear, aff. घ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहः [vahḥ], [वह्-कर्तरि अच्]

Bearing, carrying, supporting &c.

The shoulder of an ox.

A vehicle or conveyance in general.

Particularly, a horse; दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः Mb.12.236.1.

Air, wind.

A way, road.

A male river (नद).

A measure of four Droṇas.

A current, stream.

The breathing of a cow. -हा a river, stream.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह mf( आ)n. ( ifc. )carrying , bearing , conveying , bringing , causing , producing , effecting(See. गन्ध-, दारु-, पुण्य-व्etc. )

वह mf( आ)n. flowing through or into or towards(See. पर-लोक-व्, सर्व-लोक-व्etc. )

वह mf( आ)n. bearing along (said of rivers) Hcat.

वह mf( आ)n. bearing (a name) Kull. on Mn. iv , 203 (in a quotation)

वह mf( आ)n. exposing one's self to (heat etc. ) MBh.

वह m. the act of bearing or conveying(See. दुर्-, सुख-व्)

वह m. the shoulder of an ox or any draught animal AV. VS. Br. MBh.

वह m. the shoulder-piece of a yoke AV. S3Br.

वह m. a horse L.

वह m. a male river L.

वह m. a road , way L.

वह m. wind L.

वह m. the breathing of a cow L.

वह m. a weight or measure of four द्रोणs L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह न
तो कोई ‘प्रशित्र’ होता है और न ही यजमान-भाग, आप.श्रौ.सू. 8.11.6; आहुति-अर्पण ‘इडोपाह्वान’ से जारी रखा जाता है, 8.11.7.

"https://sa.wiktionary.org/w/index.php?title=वह&oldid=504198" इत्यस्माद् प्रतिप्राप्तम्