सामग्री पर जाएँ

वहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहः, पुं, (वहति युगमनेनेति । वह + “गोचर- सञ्चरेति ।” ३ । ३ । ११९ । इति घप्रत्ययेन साधु ।) वृषस्कन्धप्रदेशः । इत्यमरः ॥ (यथा, महाभारते । ४ । २ । २१ । “यस्य बाहू समौ दीर्धौ ज्याघातकठिनत्वचौ । दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥” वहतीति । वह् + अच् ।) घोटकः । वायुः । इति मेदिनी । हे, ८ ॥ पन्थाः । इति त्रिकाण्ड- शेषः ॥ नदः । इति हेमचन्द्रः ॥ (वाहके, त्रि । यथा, मनुः । १ । ७६ । “आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहः [vahḥ], [वह्-कर्तरि अच्]

Bearing, carrying, supporting &c.

The shoulder of an ox.

A vehicle or conveyance in general.

Particularly, a horse; दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः Mb.12.236.1.

Air, wind.

A way, road.

A male river (नद).

A measure of four Droṇas.

A current, stream.

The breathing of a cow. -हा a river, stream.

"https://sa.wiktionary.org/w/index.php?title=वहः&oldid=244783" इत्यस्माद् प्रतिप्राप्तम्