वहति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतिः, पुं, (वहतीति । वह् + “वहिवस्यर्त्तिभ्य- श्चित् ।” उणा० ४ । ६० । इति अतिः ।) वायुः । इत्युणादिकोषः । गौः । सचिवः । इति मेदिनी । ते, १४८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहति¦ पु॰ वह--अति।

१ वायौ उणा॰।

२ गवि

३ सचिवे चमेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतिः [vahatiḥ], [वह्-अतिः Uṇ.4.62]

An ox.

Air, wind.

A friend, counsellor, adviser.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहति m. (only L. )wind

वहति m. a friend

वहति m. an ox

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रापणे[ar]
2.3.16
नृणाति नृणीते लम्भयति लम्भयति वहति वहते नयति नयते प्रापयति आपयति

अपांगतौ
2.3.46
वहति प्रवहति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहति¦ m. (-तिः)
1. An ox.
2. A friend, a counsellor.
3. Air, wind. f. (-ती) A river. E. वह् to bear, अति Una4di aff.

"https://sa.wiktionary.org/w/index.php?title=वहति&oldid=504199" इत्यस्माद् प्रतिप्राप्तम्