वहत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहत्¦ mfn. (-हन्-हन्ती-हत्)
1. Bearing, conveying.
2. Assuming, taking.
3. Wearing.
4. Having, possessing. E. वह् to bear, शतृ aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहत् f. (prob.) a vessel , ship RV. iii , 7 , 4 ( Sa1y. " a stream ").

"https://sa.wiktionary.org/w/index.php?title=वहत्&oldid=504200" इत्यस्माद् प्रतिप्राप्तम्