वहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहनम्, क्ली, (उह्यतेऽनेनेति । वह + करणे ल्युट् ।) होडः । हुडी इति भाषा । यथा, -- “तरणो भेलके वारिरथो नौस्तरिकः प्लवः । होडस्तरान्धुर्व्वहनं वहित्रं वार्व्वटः पुमान् ॥” इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । २५ । ४५ । “क्षणान्तरे च बणिजामाक्रन्दैस्तीव्रपूरितम् । भरादिव तदुत्पत्य वहनं समभज्यत ॥” वह + भावे ल्युट् । प्रापणम् । धारणम् । यथा, महाभारते । २ । ३१ । ४१ । “पावनात् पावकश्चासि वहनात् हव्यवाहनः ॥” वहतीति । वह + ल्युः । वाहके, त्रि । यथा, कथासरित्सागरे । ११९ । १९६ । “दैत्यानामधिपो विमानवहनः सान्तःपुरः सानुगः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहन¦ न॰ वह--भावे ल्युट्।

१ पुरभेदे त्रिका॰

२ प्रापणे।

३ गमने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहन¦ n. (-नं)
1. Bearing, conveying.
2. Flowing, (as a stream.)
3. Any vehicle.
4. A raft, a float. E. वह् to bear, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहनम् [vahanam], [वह्-ल्युट्]

Carrying, bearing, conveying.

Supporting.

Flowing.

A vehicle, conveyance.

A boat, raft.

The undermost part of a column.-Comp. -भङ्गः shipwreck; Ratn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहन mfn. bearing , carrying , conveying(See. राज-व्)

वहन n. the act of bearing , carrying , conveying , bringing MBh. Ka1v. VarBr2S.

वहन n. the flowing (of water) Nir. vi , 2

वहन n. a ship , vessel , boat Katha1s.

वहन n. the undermost part of a column , VarBr2S.

वहन n. a square chariot with a pole L.

"https://sa.wiktionary.org/w/index.php?title=वहन&oldid=504201" इत्यस्माद् प्रतिप्राप्तम्