वहित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहित्रम्, क्ली, (वहति द्रव्याणीति । वह + “अशित्रा- दिभ्य इत्रोत्रौ ।” उणा० ४ । १७२ । इति इत्रः ।) पोतः । तत्पर्य्यायः । वार्व्वटः २ । इति त्रिकाण्डशेषः ॥ (यथा, गीतगोविन्दे । १ । ५ । “प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्रचरित्रमखेदम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहित्र¦ न॰ वह--इत्र।

१ पोते जलयाने त्रिका॰। स्वार्थेक। अत्रैवार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहित्र¦ n. (-त्रं) A raft, a float, a boat, a vessel. E. वह् to bear, Una4di aff. इत्र; also with कन् added, वहित्रक n. (-कं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहित्रम् [vahitram] वहित्रकम् [vahitrakam] वहिनी [vahinī], वहित्रकम् वहिनी [वह्-इत्र Uṇ.4.181]

A raft, float, boat, vessel; प्रत्यूषस्यदृश्यत किमपि वहित्रम् Dk.; प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्रचरित्रंमखेदम् Gīt.1.

A square chariot with a pole.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहित्र n. " instrument of conveying " , a boat , vessel Gi1t. (also त्रकL. )

वहित्र n. a square chariot with a pole L.

"https://sa.wiktionary.org/w/index.php?title=वहित्र&oldid=244891" इत्यस्माद् प्रतिप्राप्तम्