वह्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह्यम्, क्ली, (वहतीति । वह + “अघ्न्यादयश्च ।” उणा० ४ । १११ । इति यक् प्रत्ययेन साधुः ।) वाहनम् । इति हेमचन्द्रः ॥ (वहन्त्यनेनेति । वह + “वह्यं करणम् ।” ३ । १ । १०२ । इति यत् ।) शकटम् । इत्युणादिकोषः ॥ (यथा, अथर्व्ववेदे । ४ । २० । ३ । “सा भूमिमा रुरोहिथ वह्यं श्रान्ता बधू- रिव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह्य¦ न॰ वह--यत्।

१ शकटे

२ वाहनमात्रे च हेमच॰।

३ मुनिपत्न्यां स्त्री उणा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह्य¦ n. (-ह्यं)
1. A vehicle, a conveyance of any sort.
2. A cart. f. (-ह्या) The wife of a Muni or saint. E. वह् to bear, aff. यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह्यम् [vahyam], 1 A carriage.

A vehicle or conveyance in general; तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनाम् Bk.6.51. -ह्या The wife of a Muni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वह्य mfn. fit to bear or to be borne or to draw or to be drawn etc. A1s3vS3r.

वह्य n. a portable bed , litter , palanquin AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vahya denotes in the Rigveda[१] and the Atharvaveda[२] a ‘couch’ or ‘bed’ of a comfortable kind used by women.

  1. vii. 55, 8.
  2. iv. 5, 3;
    20, 3;
    xiv. 2, 30.

    Cf. Zimmer, Altindisches Leben, 154.
"https://sa.wiktionary.org/w/index.php?title=वह्य&oldid=474534" इत्यस्माद् प्रतिप्राप्तम्